한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका व्यक्तिगतपरिवहनात् अधिकस्य विषये अस्ति; अस्माकं नगरानां पटले अपि स्वयमेव बुनति। शारीरिकसुष्ठुतायाः प्रवर्धनं कुर्वन् यातायातस्य जामस्य न्यूनीकरणं कृत्वा आवागमनस्य स्वस्थमार्गरूपेण कार्यं करोति । केवलं लौकिकदिनचर्याभ्यः पलायनस्य अपेक्षया अधिकं द्विचक्रिका समुदायानाम् अन्तः सामाजिकसम्बन्धं पोषयति । यथा यथा वयं स्थायित्वस्य नगरविकासस्य च दिशि गच्छामः तथा तथा वयं कथं जीवामः, अस्माकं विश्वस्य मार्गदर्शनं च कथं कुर्मः इति आकारयितुं द्विचक्रिकाः निःसंदेहं महत्त्वपूर्णां भूमिकां निर्वहन्ति |.
एषा अन्वेषणस्वतन्त्रता, एषः गतिनन्दः इतिहासे प्रतिध्वनितम् अस्ति । इदं मानवतायाः एव मौलिकं तत्त्वम् अस्ति, यत् अस्मान् अस्माकं परितः जगति सह सम्पर्कं निर्मातुं शक्नोति। द्विचक्रिका न केवलं अन्त्यस्य साधनं भवति; it's a statement - एकस्य समुदायस्य अन्तः स्वातन्त्र्यस्य, सम्पर्कस्य च घोषणा, द्रुतगतिना, अधिकाधिकं नगरीकृते विश्वे अपि।
प्रतिष्ठितचक्रद्वयं, पेडलं च सह द्विचक्रिका एतत् स्वतन्त्रतां मूर्तरूपं ददाति । व्यक्तिगतव्यञ्जनस्य कैनवासरूपेण कार्यं करोति, प्रगतेः नवीनतायाः च मूर्तं प्रतीकम् ।