한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका केवलं परिवहनस्य मार्गात् दूरम् अधिकम् अस्ति; स्वतन्त्रतां, अन्वेषणं, सम्पर्कं च प्रतिनिधियति । इदं प्रारम्भात् एव प्रौद्योगिकी-नवीनीकरणस्य अग्रणी अस्ति, यत्र प्रत्येकं पीढी डिजाइनस्य कार्यक्षमतायाः च सीमां धक्कायति । एषः विकासः अस्मान् अद्यतन-उन्नत-माडल-पर्यन्तं नीतवान्, ये नगर-वीथिषु गन्तुं, आव्हानात्मक-भूभागं जितुम्, अथवा आकाश-मार्गेण अपि उड्डीयन्ते, मानवतायाः उपरि स्थायि-चिह्नं त्यक्त्वा, समर्थाः सन्ति |.
द्विचक्रिकायाः प्रभावः तेषां व्यावहारिकप्रयोगात् परं विस्तृतः भवति; ते अस्माकं सांस्कृतिकवस्त्रे गभीररूपेण निहिताः सन्ति, व्यक्तिगतस्वतन्त्रतायाः सामाजिकप्रगतेः च प्रतीकरूपेण कार्यं कुर्वन्ति । सूर्येण सिक्तं देशमार्गं भ्रमन् वा नगरीययातायातस्य माध्यमेन सहजतया बुनन् वा, द्विचक्रिका अन्वेषणस्य आत्मव्यञ्जनस्य च कालातीतभावना मूर्तरूपं ददाति
परन्तु यत् यथार्थतया द्विचक्रिकायाः विशिष्टतां जनयति तत् अस्मान् सर्वान् संयोजयितुं तस्य क्षमता। रविवासरे प्रातःकाले सवारीं साझां कुर्वन्तः परिवाराः आरभ्य ग्राम्यक्षेत्रेषु स्वसीमां धक्कायन्तः युवानः सायकलयात्रिकाः यावत्, अयं विनम्रः आविष्कारः समुदायस्य भावः, पीढयः अतिक्रम्य साझा आनन्दं च पोषितवान्। पेडल-प्रहारस्य मौन-तालः असंख्यकथानां ध्वनिपटलः भवति, प्रत्येकं अद्वितीयं मनोहरं च ।
यथा यथा वयं अग्रे गच्छामः तथा तथा द्विचक्रिकायाः स्थायिविरासतां स्मर्तुं अत्यावश्यकम् – न केवलं वाहनरूपेण अपितु नवीनतायाः, स्थायित्वस्य, अस्माकं परितः जगतः अन्वेषणस्य मानवतायाः निहितस्य इच्छायाः च प्रतीकरूपेण |.