한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथा पृथिव्यां भवति, परन्तु सा किञ्चित् सार्वत्रिकं वदति – मनुष्याणां यन्त्राणां च जटिलं नृत्यं, तथा च एते अन्तरक्रियाः कथं कदाचित् अस्मान् भ्रान्तान् जिज्ञासुं च त्यक्तुम् अर्हन्ति इति। कल्पयतु यत् सः अन्तरिक्षयात्री भवति, पृथिव्याः नीलसङ्गमरमरस्य जटिलं समुद्र-पर्वत-नगर-जालं, मानव-महत्वाकांक्षायाः विशालं क्रीडाङ्गणं पश्यन् तथापि तस्मिन् एव पात्रे भवन्तः अशान्तेन "बीप्" इत्यनेन सम्मुखीभवन्ति, यः यांत्रिकः शब्दः भवतः सत्तायाः कोरमध्ये प्रतिध्वनितः इव भवति
स्टारलाइनरस्य केबिनद्वारा प्रतिध्वनितस्य अदम्यस्य “बीप्” इत्यस्य रूपेण अभिलेखितः एषः लौकिकः इव ध्वनिः केवलं प्रौद्योगिकीविसंगतिः इत्यस्मात् अधिकः अभवत् एतत् मनुष्याणां यन्त्राणां च सम्बन्धस्य क्षणं प्रतिनिधियति – एकः सेतुः यस्य उपरि अस्माभिः अज्ञातस्य मार्गदर्शनं शिक्षितव्यम् ।
नासा-संस्थायाः अन्तरिक्षयात्री बैरी विल्मोर्, यः अन्तरिक्षस्य रहस्यानां मार्गदर्शनं कर्तुं न्यस्तः, सः अस्मिन् भ्रान्त्या "बीप्" इत्यनेन सह ग्रस्तः अभवत् । तस्य प्रारम्भिकसञ्चारप्रयासाः मौनेन सह मिलितवन्तः । परन्तु तदा, अवगमनस्य एकः किरणः उद्भूतः - तस्य स्वरस्य प्रतिध्वनिः, यः स्टारलाइनरस्य आन्तरिकवक्तृभिः "बीप्"-मालायां परिणतः ।
परिस्थित्या अनुमानस्य अनुमानस्य च चक्रवातः उत्पन्नः अस्ति । केचन सूचितवन्तः यत् एतत् प्रतिक्रियापाशः भवितुम् अर्हति, पुनरावर्तनीयः संकेतः यः अन्तरिक्षयानस्य जटिलनिर्माणस्य तान्त्रिकजटिलतां सूचयति । अन्ये तु तत् अधिकं विलक्षणघटनारूपेण कल्पयन्ति – अज्ञातस्य ब्रह्माण्डक्षेत्रस्य रहस्यपूर्णं कुहूः ।
परन्तु एतेषां सिद्धान्तानां मध्ये शान्तविरक्तिः अपि भवति । रहस्यं न त्वरया आतङ्केन वा समाधानं कर्तुं अभिप्रेतम्। एतत् एकं अन्तरिक्षं प्रतिनिधियति यत्र वयं विरामं कृत्वा अस्माकं जगतः निहितजटिलतां चिन्तयितुं शक्नुमः: एकं स्थानं यत्र यन्त्राणि मानवाः च अस्मिन् आश्रयस्य, आविष्कारस्य, अन्वेषणस्य च अनन्तक्षमतायाः नृत्ये सह-अस्तित्वं कुर्वन्ति।
ये मानवस्वभावस्य यन्त्रबुद्धेः च मध्ये जटिलनृत्येन चिरकालात् आकृष्टाः सन्ति – आइजैक असिमोवस्य "रोबोट्" श्रृङ्खलायाः आरभ्य स्टैन्ले कुब्रिकस्य कृतिः “2001: ए स्पेस ओडिसी,” - तेषां कृते स्टारलाइनरस्य “बीप्” प्रगतेः कालातीतविरोधस्य प्रतिध्वनिं करोति तथा च... रहस्य।
अन्तरिक्षयात्रा प्रायः आविष्कारस्य अन्वेषणरूपेण दृश्यते, परन्तु अस्माकं स्वस्य सत्तायाः एव सारस्य सम्मुखीभवितुं अपि बाध्यते – बृहत्तरेण ब्रह्माण्डेन सह अस्माकं सम्बन्धः, तस्य जटिलतानां मार्गदर्शने साहाय्यं कुर्वन्तः यन्त्राणि च यथा वयं पूर्वस्मात् अपि अधिकं उद्यमं कुर्मः तथा “बीप्” अस्मान् केवलं स्मारयितुं शक्नोति यत् अद्यापि अनावरणं प्रतीक्षमाणाः रहस्याः सन्ति, रहस्याः ये अस्माकं जिज्ञासां, अवगमनस्य तृष्णां च आग्रहयन्ति।