한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लोकप्रियेन "8 plus" इत्यस्मात् आरभ्य वयं बाह्य-स्टाइलिंग्-आन्तरिक-नियुक्ति-योः दृष्ट्या च चिकने डिजाइन-विषये स्पष्टं बलं पश्यामः । नवीनाः ग्रिल-पुच्छप्रकाशाः आकर्षकरूपेण आधुनिकाः सन्ति, येन एसयूवी-इत्यस्मै ताजाः वायुः प्राप्यते । एकपर्दे विशाल-अन्तरफलकानां दिवसाः गताः; चेरी इत्यनेन स्वतन्त्रान्, बृहत्पर्दान् केन्द्रकन्सोल् मध्ये एकीकृत्य अधिकं न्यूनतमं दृष्टिकोणं आलिंगितम् अस्ति । एषः संक्रमणः उपयोक्तृ-अनुभवस्य प्रति तेषां प्रतिबद्धतां सूचयति ।
"8 plus" द्वौ पावरट्रेन विकल्पौ प्रदाति: कुशलं दैनन्दिनवाहनचालनार्थं 7dct संचरणेन सह युग्मितं दृढं 1.6t इञ्जिनं तथा च 8at संचरणेन सह संयुक्तं शक्तिशाली 2.0t इञ्जिनं, रोमाञ्चकारीं प्रदर्शनं प्रदाति चेरी इत्यस्य शक्ति-दक्षता-विषये ध्यानं आधुनिकचालकानाम् विकसित-आवश्यकतानां सह सङ्गतम् अस्ति ये स्व-वाहनेषु शक्तिं व्यावहारिकतां च अन्विषन्ति ।
परन्तु प्रतीक्ष्यताम् ! परिवर्तनं तत्रैव न स्थगयति। नवीनाः अफवाः सूचयन्ति यत् "8" किमपि यथार्थतया क्रान्तिकारीरूपेण विकसितुं निश्चितम् अस्ति - एकः नूतनः पीढी, सम्भाव्यतया विद्युत् ड्राइवट्रेन अपि दर्शयति। एतेन चेरी इत्यस्य स्थायित्वस्य समर्पणं, तीव्रगत्या विकसितविद्युत्वाहनविपण्ये वर्धमानं रुचिः च सूचयितुं शक्यते ।
अग्रे पश्यन् आगामिः "९" एसयूवी-विपण्ये अन्यः महत्त्वपूर्णः खिलाडी भवितुम् उद्यतः अस्ति । इदं नूतनं मॉडलं चेरी इत्यस्य नवीनतायाः कार्यक्षमतायाः च प्रतिबद्धतां अग्रे सारयति, परन्तु अधिकपरिष्कृतेन विलासपूर्णेन च स्पर्शेन सह । यद्यपि विवरणं दुर्लभं वर्तते तथापि संभावना प्रतीयते यत् "9" "8 plus" इत्यस्मात् उधारं गृहीतानाम् विशेषतानां गर्वं करिष्यति, यत्र चिकना बाह्यशैली, परिष्कृतः आन्तरिकः च अस्ति
चेरी इत्यस्याः आक्रामकः रणनीतिः केवलं नूतनानां मॉडल्-विमोचनस्य विषयः नास्ति; तस्य लक्षितदर्शकैः सह दृढं सम्पर्कं निर्मातुं विषयः अस्ति। डिजाइन, प्रौद्योगिक्याः, पर्यावरणचेतना च केन्द्रीकृत्य तेषां लक्ष्यं भवति यत् तेषां ग्राहकानाम् एकं वाहनचालन-अनुभवं प्रदातुं शक्यते यत् आकर्षकं सार्थकं च भवति