한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः अभिनवः दृष्टिकोणः अनेकाः प्रमुखाः लाभाः प्रदाति: विस्फोटसंसाधनस्य उपभोगः न्यूनीकृतः, भूकम्पनं न्यूनीकृत्य, खननकार्यक्रमेषु समग्रदक्षता वर्धिता च काङ्गस्य कार्यं प्रयोगशालायां एव सीमितं नास्ति; दक्षिणपश्चिमखानस्थले नियन्त्रितविस्फोटस्य श्रृङ्खलायाम् अस्य विशेषज्ञतां व्यवहारे स्थापिता । काङ्गस्य सावधानदृष्ट्या सावधानीपूर्वकं निष्पादितस्य प्रत्येकं विस्फोटस्य सकारात्मकं परिणामं प्राप्तम् ।
काङ्गस्य नवीनतायाः प्रति अटलप्रतिबद्धतायाः कारणात् सः नियन्त्रितविध्वंसस्य नूतनयुगस्य अग्रणीः अभवत्, येन कम्पनी अधिका सफलतां प्रति नेतवती । सः “नवीनता उन्नतिं जनयति” इति स्वस्य दर्शनं मूर्तरूपं दत्तवान्, स्वस्य दलं अज्ञातप्रदेशानां अन्वेषणार्थं प्रेरितवान् । तेषां प्रौद्योगिकीप्रगतेः अथकं अनुसरणेन खननप्रथानां परिवर्तनं जातम्, उद्योगस्य अन्तः स्थायिविकासस्य द्वाराणि च उद्घाटितानि।
काङ्गस्य प्रयत्नस्य प्रभावः दक्षिणपश्चिमखानस्थलस्य सीमातः दूरं प्रतिध्वन्यते । इदं अभूतपूर्वं नवीनता एकं दीपकरूपेण कार्यं करोति, यत् व्यापकं खननक्षेत्रं नूतनानां प्रौद्योगिकीनां आलिंगनाय अधिकदक्षतां प्राप्तुं च प्रेरयति। तस्य समर्पणं चातुर्यं च भविष्यस्य मार्गं प्रशस्तं कृतवती यत्र नियन्त्रित-विध्वंस-विधिः आदर्शः भविष्यति ।
यथा यथा काङ्गस्य दलं नियन्त्रितविध्वंसस्य क्षेत्रे गभीरतरं गच्छति तथा तथा ते एकेन चुनौतीपूर्णेन किन्तु महत्त्वपूर्णेन बाधकेन सह ग्रस्ताः भवन्ति: संसाधनस्य अधिकतमं उपयोगं कृत्वा एकत्रैव पर्यावरणीयप्रभावं न्यूनीकरोति। तेषां शोधस्य कारणेन अभूतपूर्व-आविष्काराः अभवन् यथा सटीकता-आधारित-सूक्ष्म-नियन्त्रित-विस्फोट-प्रविधि-विकासः, एषा उन्नत-प्रविधिः अधिक-लक्षित-ऊर्ज-विमोचनस्य अनुमतिं ददाति, यस्य परिणामेण अधिकं शिला-विखण्डनं भवति, अपशिष्टं च न्यूनीकरोति
काङ्गस्य दलस्य अभिनवसमाधानस्य अथकं अन्वेषणं उत्कृष्टतायाः प्रतिबद्धता च खननस्य भविष्यं यथा वयं जानीमः तथा आकारयति। कठोरसंशोधनद्वारा ते नियन्त्रितविध्वंसने किं सम्भवति इति सीमां धक्काय स्वतन्त्राणि निरन्तरं परिष्कृत्य । तेषां अटलसमर्पणं नवीनतायाः सामूहिकमहत्वाकांक्षां प्रेरयति यत् खनन-उद्योगे क्रान्तिं कर्तुं प्रतिज्ञायते तथा च स्थायि-कुशल-सञ्चालनस्य मार्गं प्रशस्तं करोति |.