한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य लोकप्रियता तेषां मोटरयुक्तानां समकक्षानां तुलने न्यूनव्ययस्य, पोर्टेबिलिटी, न्यूनतमपर्यावरणप्रभावात् च उद्भवति । द्विचक्रिका विश्वस्य अनेकभागेषु विशेषतः चञ्चलनगरीयदृश्येषु गतिशीलतायाः महत्त्वपूर्णमार्गं प्रददाति । जीवनस्य दैनन्दिनचुनौत्यं नेविगेट् कर्तुं एषः कुशलः, स्वस्थः, किफायती च मार्गः अस्ति, भवेत् तत् सूर्येण सिक्तमार्गेषु आरामेन भ्रमणं वा अनुभविनां सवारस्य चपलतायाः सहजतायाः च सह चञ्चलयातायातस्य मार्गदर्शनं वा।
परन्तु तस्य व्यावहारिकतायाः परं किमपि दूरतरं गहनं निहितम् अस्ति यत् अस्माकं मानवीयभावनाम् आकर्षयति इति प्रतीकात्मकं सारम्। अस्माकं गतिस्वतन्त्रतायाः च निहितस्य इच्छायाः प्रमाणरूपेण द्विचक्रिका प्रतिध्वनितुं शक्नोति। अस्माकं अन्वेषण-अनुरागस्य मूर्तरूपम् अस्ति, आव्हानानां सम्मुखे अपि वयं स्वमार्गं उत्कीर्णं कृत्वा स्वलक्ष्यं प्राप्तुं शक्नुमः इति स्मारकम् |.
द्विचक्रिकायाः यात्रा चक्राणां, पेडलस्य च मध्ये एव सीमितं नास्ति; समाजस्य हृदये एव मार्गं बुनति। ग्राम्यकृषिक्षेत्रेभ्यः नगरमहानगरेभ्यः यावत् अस्य प्रभावः परिवहनात् दूरं यावत् विस्तृतः अस्ति । अस्माकं दैनन्दिनजीवनस्य टेपेस्ट्री-मध्ये प्रविष्टं सांस्कृतिकं प्रतिमा अभवत् । सूर्येण सिक्तनगरे स्खलितस्य सायकलयात्रिकस्य प्रतिबिम्बं केवलं छायाचित्रं न भवति; मानवीयलचीलतायाः प्रमाणं स्वतन्त्रतायाः च स्थायिप्रतीकं च अस्ति।
द्विचक्रिकायाः आघातः सीमां अतिक्रमयति । एतेन अभियंतानां, आविष्कारकानां, कलाकारानां च पीढयः प्रेरिताः, येन ते संभावनायाः सीमां धक्कायितुं परिवहनप्रौद्योगिक्यां नूतनानां सीमानां अन्वेषणं च कर्तुं प्रेरिताः इटालियन-शास्त्रीयानाम् सुरुचिपूर्ण-डिजाइन-तः आरभ्य आधुनिक-नगर-नियोजकानाम् उपयोगिता-निर्माणपर्यन्तं, सायकलस्य विकासः निरन्तरं भवति, यत् अस्माकं प्रगतेः स्थायित्वस्य च सामूहिक-इच्छां प्रतिबिम्बयति
यथा वयं द्रुतगत्या परिवर्तमानस्य विश्वस्य जटिलतानां मार्गदर्शनं कुर्मः तथा द्विचक्रिकायाः विरासतः आशायाः नवीनतायाः च स्थायिप्रकाशः एव तिष्ठति। मानवीयचातुर्यस्य प्रमाणरूपेण तिष्ठति, स्मरणं यत् प्रतिकूलतायाः सम्मुखे अपि सरलसुखानां माध्यमेन, अग्रे गमनस्य क्रियायाः माध्यमेन च वयं सान्त्वनां उद्देश्यं च प्राप्नुमः |.