गृहम्‌
इतिहासशिक्षायाः विकासः : विवादास्पददृश्यानां मार्गदर्शनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

औपनिवेशिककाले दक्षिणकोरियासमाजस्य दृष्टिकोणे "नवीनानि" पाठ्यपुस्तकानि कियत् केन्द्रीभवन्ति इति विषये बहसः केन्द्रितः अस्ति । आधुनिककालस्य दक्षिणकोरियादेशस्य आधारस्य वर्णनार्थं “स्वतन्त्रताप्रजातन्त्रम्” इत्यादीनां पदानाम् उपयोगः एकः विवादास्पदः तत्त्वः अस्ति । एतेषां परिवर्तनानां कारणात् ऐतिहासिकवास्तविकताम् सम्यक् प्रतिबिम्बयन्ति वा केवलं विशिष्टराजनैतिककार्यक्रमानाम् आवश्यकतां पूरयन्ति वा इति विषये घोरचर्चा उत्पन्ना अस्ति ।

एकः विशेषः विवादस्य बिन्दुः द्वितीयविश्वयुद्धकाले “आराममहिलानां” विषयस्य निबन्धनस्य परितः केन्द्रितः अस्ति । संशोधिताः पाठ्यपुस्तकाः न्यूनप्रत्यक्षं दृष्टिकोणं गृह्णन्ति, तस्य स्थाने "महिलाः कष्टस्य अधीनाः आसन्" इत्यादीनां अधिकतटस्थभाषायाः विकल्पं कुर्वन्ति । एतेन निर्णयेन अन्येभ्यः आलोचना आकृष्टा ये मन्यन्ते यत् एतासां महिलानां विरुद्धं कृतानां अत्याचारानाम् पर्याप्तरूपेण निवारणं कर्तुं असफलः अस्ति ।

दक्षिणकोरियादेशस्य राष्ट्रपतिस्य ली चाङ्ग-वूकस्य चित्रणं तस्य विरासतां च यावत् अयं वादविवादः विस्तृतः अस्ति । अस्य ऐतिहासिकस्य व्यक्तिस्य अस्पष्टरूपेण निबन्धनं, औपनिवेशिककाले तस्य चित्रणं कथं भवति इति विषये पाठ्यपुस्तकानां आलोचना कृता अस्ति । एकः महत्त्वपूर्णः पक्षः अस्ति यत् केचन इतिहासशिक्षकाः चिन्ताम् अभिव्यक्तवन्तः यत् एते परिवर्तनाः छात्रान् पक्षपातपूर्णव्याख्यानां मार्गेण नेष्यन्ति, येन सम्भाव्यतया तेषां सत्यानां ऐतिहासिकघटनानां अवगमने बाधा भवति।

एते विवादाः एकं अधिकं मौलिकं विषयं प्रकाशयन्ति यत् दक्षिणकोरियादेशस्य शिक्षाव्यवस्थायां शैक्षणिकस्वतन्त्रतायाः राजनैतिकप्रभावस्य च मध्ये प्रचलति तनावः। विकसितसामाजिकदृष्टिकोणानां आलोके छात्राणां कृते समीचीनं सुलभं च प्रकारेण इतिहासं कथं सर्वोत्तमरूपेण पाठयितुं शक्यते इति विषये बहसः अद्यापि प्रश्नान् उत्थापयति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन