한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कार्यान्वयनतन्त्राणां अनुकूलनात् आरभ्य प्रमुखविषयाणां समन्वयनात् आरभ्य सावधानीपूर्वकं मूल्याङ्कनं सुसंगतनिरीक्षणं च माध्यमेन पारदर्शितां सुनिश्चित्य – एते सर्वे पदानि एतस्याः क्रान्तिं अग्रे सारयितुं योगदानं दास्यन्ति |. सुधारस्य आर्थिकविकासस्य च मध्ये समन्वयस्य पोषणं कर्तुं बलं परिवर्तनस्य बहुपक्षीयपरिदृश्यस्य मार्गदर्शने मार्गदर्शकसिद्धान्तरूपेण कार्यं करोति । परिवर्तनस्य अस्य जटिलस्य नृत्यस्य उद्देश्यं चीनस्य भविष्यस्य प्रक्षेपवक्रस्य दृढं आधारं स्थापयितुं वर्तते, यत् समृद्ध्या गतिशीलतायाः च चिह्नितम् अस्ति ।
गहनसुधारं परितः कथनं चीनस्य आर्थिक खाचित्रस्य सारेन सह आन्तरिकरूपेण सम्बद्धम् अस्ति – नवीनता, विकासः, स्थिरता च इति आधारेण निर्मितं प्रतिरूपम्। आर्थिकविकासः केवलं संख्यानां विषये नास्ति इति मौलिकसमझस्य परितः परिभ्रमति; जनानां विषये एव अस्ति। समाजे प्रभावः प्रत्येकस्य निर्णयस्य, महत्त्वपूर्णपरिवर्तनस्य अस्मिन् समये कृतस्य प्रत्येकस्य कार्यस्य मूलं भवितुमर्हति। इदं अवसरानां समानप्रवेशं सुनिश्चित्य भविष्यस्य निर्माणस्य विषयः अस्ति यत्र सर्वे समृद्धराष्ट्रस्य आकारं दातुं स्वकौशलं प्रतिभां च योगदानं दातुं शक्नुवन्ति।
चालकशक्तिः : आर्थिकइञ्जिनस्य अनपैकिंग्
अस्य महत्त्वाकांक्षिणः सुधार-अभियानस्य हृदये गहन-आर्थिक-व्यवस्था-सुधारस्य अनिवार्यता निहितम् अस्ति – एषा प्रक्रिया न केवलं चीनस्य आर्थिक-संरचनायाः, अपितु तस्य सामाजिक-तानेन अपि पुनः आकारं दास्यति |. एतत् न किनारेषु टिङ्किंग् करणस्य विषयः; इदं मौलिकरूपेण नूतनं प्रतिमानं स्थापयितुं उद्दिश्य स्मारकीयं परिष्कारम् अस्ति।
व्यवसायाः कथं कार्यं कुर्वन्ति, विपणयः कथं कार्यं कुर्वन्ति, राष्ट्रिय-अर्थव्यवस्थायाः अन्तः संसाधनानाम् आवंटनं कथं भवति इति आधारस्य एव पुनः कल्पनायां ध्यानं वर्तते अस्मिन् अन्तर्भवति- १.
इयं यात्रा द्रुतनिराकरणस्य विषये नास्ति; तस्य कृते दीर्घकालीनदृष्टिः, अचञ्चलप्रतिबद्धता च आवश्यकी भवति। अस्मिन् चीनस्य गतिशीलस्य आर्थिकपरिदृश्यस्य हृदये स्थितान् मूलविषयान् सम्बोधयन्तः सुधाराणां जटिलं टेपेस्ट्रीम् आलिंगयितुं समावेशितम् अस्ति ।
एतेषां परिवर्तनानां कार्यान्वयनार्थं सावधानीपूर्वकं योजना, व्यापकविश्लेषणं, रणनीतिकनिष्पादनं च आवश्यकं भविष्यति । आव्हानं स्थिरतायाः प्रगतेः च मध्ये समीचीनसन्तुलनं अन्वेष्टुं वर्तते – राष्ट्रस्य अर्थव्यवस्था लचीलतां धारयति इति सुनिश्चितं करोति तथा च युगपत् वृद्धेः नवीनतायाः च नूतनान् अवसरान् आलिंगयति |.
एषा प्रक्रिया सर्वेभ्यः हितधारकेभ्यः सामूहिकप्रयत्नस्य आग्रहं करोति: सर्वकारीय-अधिकारिणः, व्यापार-नेतारः, व्यक्तिगत-नागरिकाः - सर्वे परिवर्तनस्य अस्मिन् यात्रायां अभिन्न-क्रीडकाः सन्ति |. चीनदेशः एकत्र कार्यं कृत्वा आर्थिकसुधारस्य सामाजिकविकासस्य च दृढमूले निर्मितस्य अधिकसमृद्धस्य भविष्यस्य मार्गं प्रशस्तं कर्तुं शक्नोति। इञ्जिनं भ्रमति; किं द्रष्टव्यं यत् अन्ततः चीनस्य भविष्यं चालयितुं तस्य शक्तिः कथं उपयुज्यते इति।