गृहम्‌
राज्ञः नवीनसिंहासनम् : एमबाप्पे इत्यस्य २-गोलस्य कृतिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सः शान्ततीव्रतापूर्वकं मैदानं प्रविष्टवान्, व्यजनानाम् अपेक्षाः स्वस्य गतिं न निर्धारयितुं दत्तवान् । परन्तु लक्ष्यं अप्रत्याशितेन तेजस्वीविस्फोटेन आगतं । पादस्य द्रुतं क्षेपणं, रक्षकस्य निपुणः स्पर्शः, ततः तत् गतं - एकस्मिन् रोमाञ्चकारी क्रमे द्वौ गोलौ। एषः केवलं एकः क्षणः एव नासीत्; तत् कथनम् आसीत् । "लघुपेटी" राजा आगतः आसीत्, तस्य कौशलं प्रत्येकं लक्ष्येण सह मैदानस्य उपरि निपुणतां प्रदर्शयति स्म ।

यदा सः क्षेत्रस्य केन्द्रे स्थित्वा महत्त्वपूर्णक्षणानाम् उत्सवं कुर्वन् आसीत् तदा एकः प्रश्नः विलम्बितवान् - इदानीं किम् ? तस्य रियल मेड्रिड् च कृते नूतनः अध्यायः लिखितः अस्ति। अस्मिन् ऋतौ पूर्वमेव कृताः २६ गोलाः बहु वदन्ति; तस्य महत्त्वाकांक्षां प्रेरयति इति समर्पणस्य प्रमाणम्। तस्य यात्रा अन्यं माइलस्टोन् प्राप्तवान् आसीत् यतः सः हालैण्ड् इत्यस्य अभिलेखं गोलानां दृष्ट्या गृहीतवान् ।

तस्य परितः कुहूः उच्चैः वर्धन्ते स्म, न पुनः केवलं "किं यदि" इति प्रतिध्वनयः, अपितु वर्चस्वस्य वास्तविकाः उच्चारणाः । बेटिस् विरुद्धं एषः ब्रेस् केवलं स्कोरिंग् विषये एव नासीत् - एतत् विश्वस्य कृते घोषणा आसीत् : इदानीं एमबाप्पे इत्यस्य सिंहासनं एतत् अस्ति । सः संशयिनां उपरि आरुह्य फुटबॉल-क्रीडायाः भयङ्कर-आक्रमणकारिणां मध्ये एकः इति स्वस्थानं दृढं कृतवान् आसीत् ।

विनयशीलस्य आरम्भात् क्रीडायाः पराकाष्ठापर्यन्तं तस्य यात्रा केवलं व्यक्तिगतवैभवस्य विषये एव नासीत्; सीमां धक्कायितुं, मानदण्डान् आव्हानं कर्तुं अपि आसीत् । 'mbappé effect' इति नित्यं बलं जातम्, कौशलस्य, अनुरागस्य च प्रत्येकं आश्चर्यजनकप्रदर्शनेन सह फुटबॉलस्य परिदृश्यं परिवर्तयति । सः केवलं फुटबॉलक्रीडकः नास्ति, सः प्रतीकः अस्ति - तस्य क्रीडां पश्यन्तः युवानां कृते आशायाः दीपः।

तदेव च तस्य क्रीडां आकर्षकं करोति। न केवलं लक्ष्याणां विषये एव; आत्मायाः विषये एव अस्ति। सः प्रत्येकं ड्रिब्ल्-पास्-इत्यनेन मैदानं प्रति यत् आनन्दं आनयति तत् संक्रामकं भवति । सः एकप्रकारस्य कच्चीप्रतिभायाः मूर्तरूपं ददाति, एकां अनिरुद्धशक्तिं यत् अस्मान् स्मारयति यत् प्रथमस्थाने वयं किमर्थं फुटबॉल-क्रीडायाः प्रेम्णि पतामः - तस्य शुद्धसौन्दर्यस्य, तस्य निरपेक्षस्य अनुरागस्य, जनान् एकत्र आनेतुं च क्षमतायाः कारणात् |.

बेटिस् विरुद्धं एषः ब्रेस् तस्य महत्त्वस्य यात्रायाः अन्यः माइलस्टोन् एव आसीत् – अविश्वसनीयप्रतिभायाः दृढनिश्चयस्य च स्मरणं यत् तं अग्रे चालयति |. मञ्चः स्थापितः अस्ति, एमबाप्पे च तस्य आज्ञां दातुं सज्जः अस्ति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन