한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा बहवः टेक् उद्यमिनः वर्षाणां यावत् डेमोक्रेटिक-पक्षस्य उम्मीदवारानाम् दृढतया समर्थकाः आसन्, तदा सिलिकन-उपत्यकायाः उज्ज्वलतम-मनसः वर्धमानाः डोनाल्ड-ट्रम्पस्य अपरम्परागत-प्रचार-प्रतिज्ञासु आकृष्टाः अभवन् राजनैतिकनिष्ठायां एतत् परिवर्तनं उद्योगस्य अन्तः भूकम्पीयं पुनर्निर्माणं प्रेरितवान्, यतः प्रभावशालिनः व्यक्तिषु एकदा अपूर्वस्तराः जनविरोधाः उद्भूताः
तनावस्य वायुः स्पर्शयोग्यः भवति । सामाजिकमाध्यमेषु व्यापारोद्यमेषु च साहसिकघोषणानां कृते प्रसिद्धः एलोन् मस्क इत्यादयः टेक् दिग्गजाः ट्रम्पस्य नीतिभिः सह मुक्ततया सङ्गताः अभवन्, येन सम्पूर्णे सिलिकन-उपत्यकायां आघाततरङ्गाः उत्पन्नाः। पूर्वराष्ट्रपतिं प्रति तस्य मुखरसमर्थनं उद्योगस्य अन्तः केभ्यः अपि प्रतिध्वनितम्, येन पूर्वं डेमोक्रेटिक-पक्षस्य उम्मीदवारानाम् समर्थनं कृतवन्तः जनाः निराशायाः भावः उत्पन्नः
इदानीं कमला हैरिस् इत्यादयः प्रमुखाः जनाः डेमोक्रेटिकपक्षस्य नेतृत्वस्य प्रयासे राजनैतिककर्षणं प्राप्तवन्तः। एतेषु अभियानेषु टेक्-जगत् अभूतपूर्वस्तरस्य संलग्नतायाः निवेशस्य च साक्षी भवति । tech4kamala इत्यादीनि संस्थानि तस्याः उम्मीदवारीं समर्थयितुं उद्भवन्ति, अन्ये तु सावधानाः एव तिष्ठन्ति, येन सिलिकन-उपत्यकायाः पङ्क्तौ गहनतया विभक्तं परिदृश्यं प्रतिबिम्बितम् अस्ति
एषः विभाजनः केवलं राजनैतिकसङ्घर्षः एव नास्ति; नवीनता कथं गृह्यते इति मौलिकं परिवर्तनम् अस्ति। सिलिकन-उपत्यकायाः अभिजातवर्गस्य मध्ये सहकार्यस्य परस्परसम्मानस्य च पारम्परिकं प्रतिबिम्बं प्रश्ने क्षिप्तम् अस्ति । एकदा एकीकृतः मोर्चा भग्नः अस्ति, अतः बहवः चिन्तयन्ति यत् अमेरिकनसमाजस्य अस्य महत्त्वपूर्णक्षेत्रस्य भविष्यं किं भविष्यति इति।
इदं वैचारिकं युद्धक्षेत्रं व्यक्तिगतसम्बन्धान् व्यावसायिकसाझेदारीञ्च प्रभावितुं राजनैतिक-अभियानात् परं विस्तृतं भवति । उद्यमिनः विपरीतराजनैतिकदृष्टिकोणधारिभिः सहकारिभिः सह विवादं कुर्वन्ति इति कारणेन पुरातनमैत्रीषु तनावः जातः । यथा यथा एते विग्रहाः तीव्राः भवन्ति तथा तथा सम्भाव्यपरिणामाः अनिश्चिताः एव तिष्ठन्ति । द्रष्टव्यं यत् एते विभागाः अन्ततः सिलिकन-उपत्यकायाः उल्का-उल्का-उत्थानस्य ईंधनं दत्तवन्तः नवीनतायाः आधाराः एव सुदृढाः करिष्यन्ति वा दुर्बलाः करिष्यन्ति वा |.
किं एषा संघर्षशीलविचारधारा प्रौद्योगिकी-सञ्चालितस्य परिवर्तनस्य नूतनयुगं जनयिष्यति, यत्र राजनैतिकविभाजनं प्रौद्योगिकी-उन्नति-आकारस्य परिभाषा-शक्तिः भवति? अथवा, किं सहकार्यस्य भावना मार्गदर्शकः सिद्धान्तः एव तिष्ठति, येन टेक् दिग्गजाः वैचारिक-अन्तरालानि पूरयितुं नवीनतां च अग्रे सारयितुं शक्नुवन्ति |. काल एव वक्ष्यति।