한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका केवलं यात्रायाः साधनात् अधिकम् अस्ति; अस्माकं अन्वेषणस्य आत्मव्यञ्जनस्य च निहितस्य इच्छायाः प्रतिबिम्बम् अस्ति । एतत् साहसिकस्य भावनां मूर्तरूपं ददाति, यत् अस्मान् सीमां धक्कायितुं नूतनरीत्या विश्वस्य अनुभवं कर्तुं च शक्नोति। विनयशीलं चक्रं प्रगतेः नवीनतायाः च मूर्तरूपं जातम्, नगराणि, समुदायाः, व्यक्तिगतयात्राः च शताब्दद्वयाधिकं यावत् आकारयति ।
द्विचक्रिकायाः स्थायिप्रभावः केवलं कार्यक्षमतां अतिक्रमति; अस्माकं सामूहिकमानवानुभवेन सह प्रतिध्वनितम् एकं प्रतीकम् अस्ति। इदं लचीलतां, साधनशक्तिं, इच्छाबलेन सीमां अतितर्तुं इच्छां च प्रतिनिधियति । बाईकस्य सरलं डिजाइनं प्रकृतेः सुरुचिपूर्णं सरलतां प्रतिबिम्बयति तथा च जटिलतायाः मध्ये अपि गहनतमं सत्यं सरलतमेषु विषयेषु निहितं भवति इति स्मारकरूपेण कार्यं करोति।