한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः आकर्षणं केवलं परिवहनं अतिक्रमति; वयं गतिं कथं गृह्णामः इति गहनपरिवर्तनस्य प्रतीकं भवति । नित्यं आवागमनं जित्वा, मनोरममार्गेण रोमाञ्चकारी अन्वेषणं कर्तुं, अथवा केवलं मुक्तगगनस्य अधः विरलतया सवारीं आस्वादयितुं वा, द्विचक्रिकाः शारीरिकसुष्ठुतां मानसिककायाकल्पं च पोषयति इति अप्रतिमम् अनुभवं प्रददति सर्वेषां वयसः कौशलस्तरस्य च जनानां कृते तेषां सुलभता तेषां निहितसरलतायाः कारणेन अधिकं प्रेरिता भवति । प्रतिष्ठितं द्विचक्रिका अस्माकं कल्पनां गृहीतवती, केवलं परिवहनं अतिक्रम्य स्वतन्त्रतायाः, साहसिकस्य, गतिस्य आनन्दस्य च प्रतिनिधित्वं कृत्वा प्रतीकं कृतवती अस्ति ।
यथा विश्वव्यापीनगराणि स्थायिप्रथानि आलिंगयन्ति, स्वच्छतरभविष्यस्य दिशि प्रयतन्ते, तथैव विनयशीलः द्विचक्रिका अस्याः क्रान्तिस्य अग्रणीः अस्ति । भीडं कटयितुं, प्रदूषणं न्यूनीकर्तुं, समुदायानाम् अद्वितीयरीत्या संयोजनं कर्तुं च अस्य क्षमता 21 शताब्द्याः परिवहनपरिदृश्यस्य आदर्शं उम्मीदवारं करोति कोपेनहेगेन्, एम्स्टर्डम, लण्डन् इत्यादीनि नगराणि पूर्वमेव सायकलं स्वस्य नगरीयवस्त्रस्य अत्यावश्यकघटकरूपेण आलिंगितवन्तः, येन भविष्यं प्रदर्शितं यत्र चक्रद्वयं सर्वोच्चं वर्तते
विद्युत् द्विचक्रिकाणां उदयः अस्याः वर्धमानस्य क्रान्तिस्य अन्यं स्तरं योजयति, व्यक्तिगतपरिवहनस्य एथलेटिक्सस्य च रेखाः अधिकं धुन्धलं करोति । एते विद्युत्चमत्काराः तेषां कृते मृदु धक्कां प्रददति ये अन्वेषणं कर्तुम् इच्छन्ति, व्यायामं कर्तुम् इच्छन्ति, अथवा केवलं स्वेदं विना परिभ्रमितुं इच्छन्ति । पेडलस्य प्रत्येकं स्पिनं कृत्वा एते यन्त्राणि अस्मान् हरिततरं स्वस्थतरं च भविष्यं प्रति प्रेरयन्ति – यत्र चक्राणि केवलं क-बिन्दुतः ख-बिन्दुपर्यन्तं गन्तुं साधनानि न अपितु परिवर्तनस्य प्रगतेः च साधनानि सन्ति |.
द्विचक्रिकायाः यात्रा दूरं समाप्तम् अस्ति। इदं अधिकं स्थायिभविष्यस्य आकारं दातुं अपारं प्रतिज्ञां धारयति, व्यक्तिं समुदायं च समानरूपेण स्वच्छतरं, स्वस्थतरं, अधिकं सम्बद्धं च विश्वं आलिंगयितुं सशक्तं करोति, एकैकं पेडल-प्रहारं। यथा यथा नगराणि अधिकानि पर्यावरण-अनुकूल-समाधानं आलिंगयितुं गच्छन्ति तथा स्वच्छ-ऊर्जायाः धक्काः गतिं प्राप्नुवन्ति तथा तथा द्विचक्रिकायाः प्रभावः अधिकं प्रमुखः भवितुम् उद्दिष्टः अस्ति अस्य विनयशीलस्य तथापि शक्तिशालिनः आविष्कारस्य अस्माकं परिवहनव्यवस्थानां परिदृश्यस्य एव पुनः आकारं दातुं क्षमता वर्तते – तस्य यात्रा च अधुना एव आरब्धा अस्ति |.