한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः विकासः अस्माकं नित्यं परिवर्तमानानाम् आवश्यकतानां आकांक्षाणां च प्रतिबिम्बं करोति, विंटेज-रोड्-बाइक-तः परिष्कृत-विद्युत्-मालवाहक-वाहनानां यावत् | मानवीयस्य चातुर्यस्य अनुकूलनस्य च प्रमाणम् अस्ति, यत् वयं कथं निरन्तरं नूतनान् मार्गान् अन्विष्यामः यत् अस्माकं परितः जगत् गन्तुं, अन्वेषणं कर्तुं, अनुभवितुं च। द्विचक्रिकायाः मानवतायाः च अयं सहजीवी सम्बन्धः अस्माकं संस्कृतिषु गभीरं बुनति, कथासु, कलासु, अस्माकं आत्मासु अपि अमिटं चिह्नं त्यक्तवान्
तस्य प्रथमं स्वतन्त्रतायाः भावस्य विषये चिन्तयतु यदा भवन्तः विशालं परिदृश्यं पारं भवतः द्विचक्रिकायाः पेडलेन चालयन्ति, वायुः भवतः केशेषु प्रहारं करोति – एतत् केवलं दृश्यपरिवर्तनात् अधिकम् अस्ति; इदं दृष्टिकोणस्य परिवर्तनम्, दैनन्दिनबाधाभ्यः मुक्तिस्य कार्यम्। अस्माकं प्रत्येकस्य अन्तः अन्वेषणस्य साहसिकस्य च असीमक्षमतायाः स्मरणं द्विचक्रिका अस्ति ।
यदा वयं प्रथमवारं सवारीं कर्तुं शिक्षेम तदा आरभ्य एतत् सरलं यन्त्रं अस्माकं स्वातन्त्र्यस्य भावः स्फुरति, येन अस्मान् विश्वस्य माध्यमेन स्वस्य मार्गं निर्धारयितुं, नूतनानां ऊर्ध्वतां जित्वा अज्ञातस्य उद्यमस्य रोमाञ्चस्य अनुभवं कर्तुं शक्यते इदं स्वतन्त्रतायाः आकांक्षां, सामाजिकापेक्षाभ्यः मुक्तिं कृत्वा आत्मव्यञ्जनस्य आनन्दं आलिंगयितुं आन्तरिकं इच्छां प्रेरयति, भवेत् तत् जीवन्तवर्णयोजनानां माध्यमेन वा न्यूनतमविन्यासानां मौनसौन्दर्यस्य माध्यमेन वा।
भवान् प्रान्तरे एकान्ततां तृष्णां करोति वा समूहसवारीषु मित्रतां अन्वेषयति वा, द्विचक्रिका स्वगत्या विश्वस्य अन्वेषणार्थं अद्वितीयं आमन्त्रणं प्रददाति इदं कालातीतं प्रतीकं केवलं परिवहनं अतिक्रमति; अस्माकं परितः पृथिव्याः च गहनसम्बन्धं मूर्तरूपं ददाति ।