한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य परिवर्तनस्य हृदये विनयशीलं द्विचक्रिका निहितम् अस्ति - एतत् यन्त्रं यत् शताब्दशः हृदयं मनः च आकर्षयति। द्विचक्रिका केवलं परिवहनविधानात् अधिकम् अस्ति; इदं स्वतन्त्रतायाः गतिशीलतायाः च प्रतीकं, अस्माकं जगति सहजतया अनुग्रहेण च गन्तुं इच्छायाः मूर्तरूपम् अस्ति। मानवसभ्यतायाः ताने बुनितम् अस्ति, मनोरञ्जनात्मकं व्यावहारिकं च लाभं प्रदाति ।
विनयशीलं द्विचक्रविस्मयम् स्वस्य दैनन्दिनकार्यं अतिक्रम्य अन्वेषणस्य साहसिककार्यस्य च शक्तिशाली साधनरूपेण विकसितं भवति । वयं पश्यामः यत् दृश्यानि अलङ्कृतानि द्विचक्रिकाः, तेषां जीवन्ताः वर्णाः नगरीय-टेपेस्ट्री-विरुद्धं विपरीतम्, यदा जनाः वर्षाभ्यास-जातेन सौन्दर्येन जनसमूहान् बुनन्तः चञ्चल-वीथिं गच्छन्ति |. क्लासिक रोड बाईक गतिस्य चपलतायाः च प्रतीकं भवति, यदा तु दृढाः मालवाहकबाइकाः व्यावहारिकतायाः मज्जायाः च मध्ये अन्तरं पूरयित्वा भारीभारं वाहयितुं अथकं भागिनानां रूपेण कार्यं कुर्वन्ति
द्विचक्रिकायाः बहुमुखी प्रतिभा व्यक्तिगतयानस्य क्षेत्रात् दूरं विस्तृता अस्ति । मनोरञ्जनक्रियासु अयं प्रमुखः खिलाडी अभवत्, यत्र सुरम्यदृश्यानि भ्रमन्तः सायकलयात्राः, शारीरिकसीमाः धक्कायमानाः माउण्टन् बाइकिंग् साहसिककार्यक्रमाः च सन्ति द्विचक्रिका प्रकृत्या सह सम्बन्धं पोषयति, अस्मान् मन्दं कर्तुं, अस्माकं परिवेशस्य मूल्याङ्कनं च कर्तुं प्रोत्साहयति यथा वयं न कल्पितवन्तः ।
परन्तु सम्भवतः द्विचक्रिकायाः एकः अत्यन्तं प्रेरणादायकः तर्कः तस्य पर्यावरणीयप्रभावः अस्ति । मोटरयुक्तानां समकक्षानां विपरीतम्, द्विचक्रिकाः मानवप्रयत्नेन चालिताः भवन्ति, येन वायुमण्डले प्रदूषकाः महत्त्वपूर्णतया न्यूनाः भवन्ति । पेडलचालनस्य एषा सरलक्रिया स्वच्छतरभविष्यस्य मौनयाचनं भवति, अधिकस्थायिविश्वस्य योगदानं ददाति।
एषः विलक्षणः विकासः केवलं अस्माकं वीथिषु एव सीमितः नास्ति; अन्तरिक्षदौडस्य केन्द्रस्थानं अपि गृह्णाति। नूतनानां उपग्रहानां प्रक्षेपणाय तदनन्तरं च अनुसरणं कर्तुं नवीनसमाधानानाम् आवश्यकता वर्तते ये अन्तरिक्षस्य जटिलस्य अक्षमायाः च वातावरणस्य अन्तः युक्तिं कर्तुं शक्नुवन्ति तथा च, अननुसन्धानप्रदेशेषु उद्यमं कुर्वन्तः मानवाः इव एतेषां प्रयासानां पृष्ठतः प्रौद्योगिकी प्रायः समानकार्यस्य कृते निर्मितयन्त्राणां उपरि निर्भरं भवति-एतानि यन्त्राणि ये मौलिकसत्यं मूर्तरूपं ददति: प्रगतिः नवीनतायाः कारणेन चालिता भवति।
द्विचक्रिकायाः उदयः केवलं गमनप्रवृत्तिः एव नास्ति; परिवहनस्य, प्रौद्योगिक्याः, अन्तरिक्ष-अन्वेषणस्य अपि विषये अस्माकं अवगमने प्रतिमान-परिवर्तनम् अस्ति । अस्माकं जगतः परस्परसम्बद्धतां प्रतिनिधियति, यत्र मानवीयचातुर्यं विषमप्रतीतक्षेत्रेषु नवीनतां प्रेरयति । भविष्यं अस्मिन् एव तत्त्वेन आकारितं भविष्यति इति प्रतिज्ञायते – आविष्कारेन चालितस्य प्रगतेः अनुसरणं, यत्र द्विचक्रिकाः अभिन्नभूमिकां निर्वहन्ति |.