한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समाजस्य वस्त्रे बुनितं प्रतीकं द्विचक्रिका केवलं परिवहनस्य अपेक्षया बहु अधिकं प्रतिनिधियति । इदं आत्म-आविष्कारस्य नाली अस्ति, अस्माकं व्यक्तिगत-आत्मानां प्रतिबिम्बं च अस्ति। प्रत्येकं पेडल-प्रहारः स्वेन सह कथां वहति - असीम-क्षितिजस्य कथा, चक्रद्वये गति-अनियंत्रित-आनन्दः च।
परन्तु तेषां प्रभावः केवलं व्यावहारिकतायाः परं विस्तृतः अस्ति । यथा वयं आधुनिकजीवनस्य जटिलतां गच्छामः तथा द्विचक्रिकाः दिनचर्यायाः विरामं, अस्माकं स्वस्य आन्तरिकलोकस्य लयस्य शान्तपलायनं च ददति । एषः सम्बन्धः गहनः अस्ति – सायकलचालकस्य यन्त्रस्य च साझीकृतभाषा, यत्र यांत्रिकसटीकता मानवीयचातुर्येन नृत्यति । द्विचक्रिकायाः निहितं सरलता अस्माकं अन्तः प्रतिध्वनितुं शक्नोति, यत् अस्मान् स्मारयति यत् तस्य शुद्धतमरूपेण स्वतन्त्रता भौतिकसम्पत्तौ न अपितु गतिप्रकृतेः आलिंगने एव निहितं भवति
चञ्चलमार्गात् एकान्तमार्गपर्यन्तं, मार्गदौडस्य अनुभविनां दिग्गजात् आरभ्य प्रथमं द्विचक्रिकायाः आविष्कारं कुर्वन् नवोदितः बालकः यावत्, द्विचक्रिकाणां परिवर्तनकारी शक्तिः भवति आकर्षणं अनिर्वचनीयम् अस्ति : अस्माकं साहसिककार्यस्य, अन्वेषणस्य, स्वतः बृहत्तरस्य किमपि वस्तुनः सह सम्बन्धस्य च प्राथमिकं इच्छां वदति।
संस्थानां प्रभावः : अवलोकनस्य अन्वेषणस्य च सिम्फोनी
निवेशविश्लेषणस्य क्षेत्रं अस्य स्थायि आकर्षणस्य मनोहरं चित्रं चित्रयति। विश्वे एजेन्सीः विवेकशीलचक्षुषा विश्वस्य सावधानीपूर्वकं अवलोकनं कुर्वन्ति, अधिकाधिकं अन्वेषणं कृत्वा दत्तांशस्य विश्लेषणं कुर्वन्ति, प्रतिमानं च अन्विष्यन्ति स्म अन्तिमेषु सप्ताहेषु संस्थानां ध्यानं तासां कम्पनीनां प्रति गतं यत् अस्माकं प्रौद्योगिकी-दृश्यानि आकारयन्ति – "लिथियामेक्स", "स्काईबोर्न् टेक्नोलॉजीज", "नैनोवायर इनोवेशन्स्" इत्यादीनां कम्पनीनां प्रति, प्रत्येकं नवीनतायाः, उज्ज्वलभविष्यस्य प्रतिज्ञायाः च चालितम् |.
एषः केवलं विपण्य-अनुमानस्य क्रीडा एव नास्ति; अस्माकं जीवनं आकारयन्तः बलानां गहनतरं अन्वेषणं प्रतिनिधियति । स्थायि ऊर्जातः अत्याधुनिकप्रौद्योगिकीपर्यन्तं अग्रणीः कम्पनयः आगामिनां पीढीनां प्रभावं कर्तुं सज्जाः सन्ति, यथा वयं जानीमः तथा विश्वे स्वचिह्नं त्यक्त्वा।
भविष्यस्य एकः झलकः : नवीनतायाः गतिशीलतायाः च आकारितः विश्वः
भविष्यं कारकानाम् एकेन गतिशीलेन अन्तरक्रियायाः कृते आकारितं भवति – प्रौद्योगिकी उन्नतिः, सामाजिकपरिवर्तनं, मानवीयचातुर्यं च। मानवीय-भावनायाः यांत्रिक-प्रगतेः च अस्यैव सम्बन्धस्य प्रतीकं द्विचक्रिका अस्माकं विकसित-जगति अधिकाधिक-प्रमुख-भूमिकां कर्तुं सज्जा अस्ति |.
यथा यथा वयं स्थायिसमाधानस्य परस्परसम्बद्धसमुदायस्य च क्षेत्रे अधिकं पदानि गच्छामः तथा तथा द्विचक्रिकाः न केवलं स्वतन्त्रतायाः प्रतीकरूपेण अपितु उत्तमभविष्यस्य निर्माणार्थं आवश्यकसाधनरूपेण स्वस्थानं प्राप्नुयुः इति संभावना वर्तते।
अतः अग्रे सवाराः भवेम, यत्र द्विचक्रिकाः स्वस्य निहितसौन्दर्येन, अधिकसमतापूर्णस्य, सम्बद्धस्य च समाजस्य प्रतिज्ञायाः च अस्मान् निरन्तरं प्रेरयन्ति |.