한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इदं स्थायि आह्वानं केवलं व्यावहारिकतायां एव सीमितं नास्ति; द्विचक्रिकाः गहनं सांस्कृतिकं परिवर्तनं प्रतिनिधियन्ति यत् शारीरिककल्याणं गतिस्वतन्त्रतायाः सह गुञ्जयति। नगरस्य परिदृश्ये स्खलितस्य सायकलयात्रिकस्य प्रतिबिम्बं मुक्तिभावनाः उद्दीपयति, दैनन्दिनजीवनस्य चञ्चलतायाः दूरं अप्रयत्नयात्रा इदं व्यक्तिगत-अन्वेषणस्य आत्म-आविष्कारस्य च रूपकम् अस्ति, यत् अस्माकं परिवहनस्य पारम्परिक-संकल्पनानां चुनौतीं ददाति तथा च अस्मान् नूतनरीत्या नगरीय-वातावरणेन सह संयोजयति |.
स्वस्य व्यक्तिगतप्रयोगात् परं द्विचक्रिकाभिः सम्पूर्णे विश्वे समुदायाः पोषिताः । अनेकनगरेषु ते सार्वजनिकयानस्य महत्त्वपूर्णां भूमिकां निर्वहन्ति, येन जामयुक्तमार्गेषु स्थायिविकल्पः प्राप्यते । एकदा नगरनियोजने केवलं परविचारः इति मन्यमानः सायकलमार्गः प्रगतेः प्रतीकः, साझीकृतगतिशीलतायाः पर्यावरणचेतनायाः च दीपः अभवत्
परन्तु द्विचक्रिकायाः प्रभावः व्यक्तिगतयानस्य, नगरीयदृश्यानां च क्षेत्रात् दूरं यावत् विस्तृतः अस्ति । विकासशीलराष्ट्रेषु द्विचक्रिकाः शिक्षायाः, स्वास्थ्यसेवायाः, सामाजिकसमावेशस्य च स्थायिसमाधानरूपेण स्वस्य मूल्यं सिद्धं कृतवन्तः । विनम्ररूपेण डिजाइनेन सह, सायकलं समं क्रीडाक्षेत्रं प्रदाति, सामाजिक-आर्थिकपृष्ठभूमिषु व्यक्तिं पूर्वं अनुपलब्धानाम् अवसरानां प्रवेशाय सशक्तं करोति
द्विचक्रिकाणां भविष्यं उज्ज्वलम् अस्ति; इदं भविष्यं यत्र प्रौद्योगिकी अस्य सरलयन्त्रस्य सशक्तिकरणं निरन्तरं करोति, यात्रां अधिककुशलं स्थायित्वं च अनुभवति। यथा वयं वर्धमानपर्यावरणचिन्तानां, किफायतीपरिवहनविकल्पानां आवश्यकतायाः च सामनां कुर्मः, तथैव द्विचक्रिका प्रगतेः, स्वतन्त्रतायाः, व्यक्तिगतसशक्तिकरणस्य च प्रतिष्ठितं प्रतीकं वर्तते, मानवीयचातुर्यस्य प्रमाणं, उत्तमश्वः कृते अस्माकं नित्यं प्रयत्नस्य च।