한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सः सर्वदा शैक्षणिकउत्कृष्टतायाः अदम्य-अनुसन्धानेन चालितः आसीत्, बाल्यकालात् एव परीक्षासु उत्कृष्टतां प्राप्तवान् । परन्तु वर्षेषु एतत् चालनं क्षीणं जातम् इव आसीत्, तस्य स्थाने अधिकाधिकं व्यापकं असुरक्षाभावना अभवत् । तस्य सर्वकारीयपरीक्षायाः सावधानीपूर्वकं सज्जता, लोकसेवायां तस्य अचञ्चलसमर्पणं च एकेन अपाङ्ग-आत्म-संशयेन विक्षिप्तम् आसीत् – "कथं अहम् एतावत् अयोग्यः भवेयम्?" सः आत्मानं पृष्टवान् यत् "कथं मम मार्गः यत्र भवितव्यः तत्र न गतः?"
तस्य समवयस्काः शीर्षविश्वविद्यालयानाम् प्रतिष्ठायाः सज्जाः अप्रयत्नेन विश्वं भ्रमन्ति इव आसन् । सामाजिकमाध्यमस्य अद्यतनस्य नित्यं व्याप्तिः एतेषां सफलानां व्यक्तिनां चित्रैः तस्य बम-प्रहारं कृतवान् - तेषां आकर्षकप्रतीतजीवनं, आकर्षकं करियरं, अतिप्रवाहितं जेबं च। प्रत्येकं वक्षसि खड्गवत् स्वस्य असफलतां स्मारयन्।
लु इत्यस्य यात्रा प्रत्याख्यानैः परिपूर्णा आसीत् । तस्य स्वप्नाः प्रत्येकं मोडने विदारिताः आसन् । ज्ञानं भक्षयन् असंख्यनिद्रारात्रयः, सफलतायाः अदम्य-अनुसन्धानं च कृत्वा अपि सः अद्यापि दुर्गम-प्रतीत-बाधाः भङ्गं कर्तुं न शक्नोति स्म अयं मार्गः नित्यं संघर्षचक्रः एव तिष्ठति इति क्षुण्णभयं तं भक्षयितुम् आरब्धवान्, अप्रतिउत्तरमहत्वाकांक्षाणां समुद्रे एकान्तं त्यक्त्वा
तस्य परिवारात् अपेक्षितानां भारः - समाजेन दर्शितस्य आकस्मिक-उदासीनतायाः सर्वथा विपरीतम् - लु इत्यस्य उपरि स्वस्य क्षतिं कर्तुं आरब्धम् आसीत् । तस्य आकांक्षाणां प्राप्तेः प्रत्येकं असफलः प्रयासः द्रोहः इव अनुभूयते स्म । सः प्रमाणीकरणं आकांक्षति स्म, परन्तु प्रत्येकं पदे पश्चात्तापं तं आत्मसंशये अधिकं धक्कायति स्म ।
तथापि तस्य अन्तः अद्यापि किञ्चित् प्रतिरोधकस्फुलिङ्गं आसीत् । असफलतायाः मर्दनभारेन सह ग्रसन् सः आशायाः एकं खण्डं अपि प्रदातुं शक्नुवन्तं भविष्यस्य अन्वेषणे दृढनिश्चयः आसीत् तस्य दृढनिश्चयः तु कालान्तरेण धारं नष्टं कुर्वन् इव आसीत् । किं सः कदापि एतत् स्वयमेव आरोपितं बाधकं अतिक्रान्तवान् ?
सम्भवतः समाजस्य 'सिद्धजीवनस्य' महिमामण्डनस्य प्रवृत्तेः प्रतिबिम्बम् आसीत् । सामाजिकापेक्षाणां दबावः करियरसफलतायाः पर्यायः जातः इव आसीत् । तया जनान् कठोररूपरेखायां बाध्यं कृतवान् यत्र असफलता कलङ्कः आसीत्, सफलता च अप्राप्यस्वप्नः आसीत् । तस्य संघर्षाः वर्धिताः अभवन्, यतः सः नौकरशाहीयाः चक्रव्यूहस्य, सामाजिकदबावानां श्वासप्रश्वासयोः ग्रहणस्य च मार्गं युद्धं कुर्वन् आसीत् ।
लु इत्यस्य कथा केवलं असफलस्य अनुसरणस्य विषये नास्ति, अपितु महत्त्वाकांक्षायाः, लचीलतायाः, व्यक्तिगतआकांक्षाणां सामाजिकदबावानां च जटिलसम्बन्धस्य गहनतया अन्वेषणम् अस्ति सफलतायाः यात्रा दुर्लभतया रेखीयः, प्रायः अनिश्चिततायाः परिपूर्णा, अधिकतया च आत्मसंशयेन आवृता इति मार्मिकं स्मारकरूपेण कार्यं करोति