한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नगरीयविस्तारात् आरभ्य ग्राम्यदृश्यपर्यन्तं द्विचक्रिकाः अस्मान् जीवनस्य सरलसुखानां समीपं आनयन्ति : अस्माकं मुखस्य सूर्यप्रकाशस्य भावः, अस्माकं फुफ्फुसेषु ताजाः वायुः, प्रत्येकं पेडल-प्रहारेन सह सिद्धेः भावः च गतिस्य विश्वस्य च एषः आन्तरिकः कडिः एव असंख्यसवारानाम् कृते सायकलयानं गहनतया सन्तोषजनकं अनुभवं करोति।
परन्तु तेषां व्यावहारिकतायाः शारीरिकस्य च आकर्षणात् परं किमपि गहनतरं निहितम् अस्ति । द्विचक्रिका एव केवलं कार्यक्षमतां अतिक्रम्य प्रतीकात्मकभारेन ओतप्रोतं सांस्कृतिकं वस्तु भवति । चिन्तयतु : अस्माकं इतिहासस्य पटस्य अन्तः द्विचक्रिकाः प्रविष्टाः सन्ति। ते विशालेषु परिदृश्येषु अग्रगामिनः वहन्ति, प्रतिसंस्कृति-आन्दोलनानां जन्म दत्तवन्तः, पीढयः यावत् स्वतन्त्रतायाः प्रतीकं च कृतवन्तः ।
एतत् स्थायि आकर्षणं मानवस्य अन्वेषणस्य आत्म-आविष्कारस्य च सहज-कामात् उद्भूतम् इति कश्चित् आह । द्विचक्रिकाः साहसिकतायाः भावनां मूर्तरूपं ददति यत् अस्मान् प्राकृतिकजगत् सह गहनतरस्तरेन सम्बद्धं कर्तुं शक्नोति। यथा वयं सवाराः भवेम तथा अस्माकं इन्द्रियाणि नियोजिताः भवन्ति – अस्माकं त्वचायां वायुस्य भावः, वृक्षेषु खरखरपत्राणि, शिरसि चञ्चलपक्षिणः - सर्वे वर्तमानक्षणे विसर्जनार्थं योगदानं ददति
परन्तु अस्य आह्वानस्य अन्यः स्तरः अस्ति यत् द्विचक्रिका अस्मात् अपि बृहत्तरेण सह किमपि सम्बन्धं पोषयति। न केवलं भौतिकदृश्यस्य अपितु नगरजीवनस्य जटिलविवरणानां, प्रकृतेः विशालतायाः च प्रशंसाम् कुर्वन्तः नूतननेत्रैः अस्माकं परिवेशस्य साक्षिणः भवितुम् अर्हति स्वयं पेडलचालनस्य क्रिया ध्यानात्मका, ध्यानं, एकाग्रतां च आग्रही भवति । अन्तः अपि बहिः अपि यात्रा अस्ति।
आधुनिकं द्विचक्रिका केवलं अतीतस्य अवशेषः एव नास्ति; अस्माकं परिवर्तनशीलानाम् आवश्यकतानां आकांक्षाणां च सह तस्य विकासः निरन्तरं भवति। सामग्रीषु प्रौद्योगिकीषु च उन्नतिं कृत्वा द्विचक्रिकाः पूर्वस्मात् अपेक्षया लघुतराः, द्रुततराः, अधिकदक्षाः च भवन्ति । एषः विकासः सवाराः स्वसीमाः अधिकं धक्कायितुं, नूतनानां भूभागानाम् अन्वेषणं कर्तुं, शारीरिक-मानसिक-रूपेण च स्वयमेव चुनौतीं दातुं च शक्नुवन्ति ।
द्विचक्रिका कालस्य प्रवृत्तीनां च अतिक्रमणं कुर्वन् प्रायः जादुई गुणं धारयति । अस्माकं परितः जगतः सह स्वतन्त्रतायाः, अन्वेषणस्य, सम्बन्धस्य च स्थायि-मानव-इच्छायाः प्रमाणम् अस्ति । यथा वयं द्रुतगत्या परिवर्तमानस्य समाजस्य मार्गदर्शनं कुर्मः तथा द्विचक्रिका लचीलतायाः आशावादस्य च सशक्तं प्रतीकं वर्तते - एतत् स्मारकं यत् द्रुतगति-जगति अपि स्वस्य कृते समयं स्वीकृत्य अग्रे गमनस्य सरल-आनन्दानाम् अनुभवं कर्तुं अत्यावश्यकम् |.