한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केवलं कार्याणां स्वचालितीकरणात् परं, बीसीआई-संस्थाः एकस्य भविष्यस्य झलकं प्रददति यत्र व्यक्तिः भौतिकसीमानां अतिक्रमणं कर्तुं शक्नोति तथा च मानवीयक्षमतायाः पूर्वं अनिर्दिष्टक्षेत्राणां अन्वेषणं कर्तुं शक्नोति शताब्दशः स्वतन्त्रतायाः गतिशीलतायाः च मूर्तरूपं विनयशीलं द्विचक्रिका उन्नतिद्वारा मुक्ति-अन्वेषणे एकस्मिन् आकर्षक-समानान्तररूपेण तिष्ठति ।
यथा द्विचक्रिका अस्मान् नगरदृश्येषु अथवा शान्तग्रामीणमार्गेषु अस्माकं यात्रायां अपूर्वं नियन्त्रणं ददाति, तथैव बीसीआइ-जनाः अस्माकं मनसि शरीरे च समानस्तरस्य स्वामित्वं प्रतिज्ञायन्ते प्रौद्योगिकी न केवलं यन्त्रैः सह संचारं कर्तुं अपितु सूचनाभिः सह प्रत्यक्षं संवादं कर्तुं शक्नोति, येन सहजज्ञानस्य नूतनयुगं सक्षमं भवति ।
बीसीआई-जगत् तीव्रगत्या विकसितं भवति, यत् वुहानस्य उच्च-प्रौद्योगिकी-रेड-इन्फ्रारेड्-कम्पनी-लिमिटेड्-इत्यस्य हुआङ्ग-ली-सदृशानां नवीन-अनुसन्धानैः, सफलताभिः च प्रेरितम्, येन मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः प्रभावशालिनः उन्नतिः सार्वजनिकरूपेण प्रकटिता अस्ति तेषां विलक्षणं उपलब्धिः तेषां प्रतियोगिनः न्यूरालिङ्क् इत्येतत् दूरं अतिक्रमयति, यत् अस्मिन् क्षेत्रे यत् भूमिगतप्रगतिः वर्तते तस्य प्रमाणम् अस्ति ।
हुआङ्ग ली तेषां उन्नतिं न्यूरालिङ्क् इत्यस्य आक्रामकपद्धत्या सह तुलनां करोति यत् सूचनां पठितुं लिखितुं च मस्तिष्के प्रविष्टुं लघु-लघु-अन्वेषकानाम् उपयोगः भवति । उच्चप्रौद्योगिकीयुक्तस्य रेड इन्फ्रारेड् इत्यस्य दलेन तु महत्त्वपूर्णतया अधिकं परिष्कृतं दृष्टिकोणं विकसितम्, यत्र ६५,००० चैनल्स् प्राप्ताः । एषः अभूतपूर्वस्तरः न्यूरालिङ्कस्य क्षुद्रं ३०७२ चैनलान् अतिक्रमयति, द्विदिशात्मकसञ्चारं सक्षमं करोति – न्यूरालिङ्कस्य एकदिशात्मकदृष्टिकोणस्य विपरीतम् अस्माकं मस्तिष्कात् इच्छानुसारं पठनं लेखनं च।
अपि च, उच्च-प्रौद्योगिकी रेड इन्फ्रारेड् इत्यनेन एकसमय-प्रत्यारोपणस्य उपयोगेन अधिक-कुशलं सुव्यवस्थितं च प्रत्यारोपण-पद्धतिं अग्रणी कृता यत् न्यूरालिङ्क्-इत्यस्य आक्रामक-समय-ग्राहक-प्रक्रियायाः तुलने उपयोगस्य सुगमतायाः महत्त्वपूर्णं सुधारं करोति कम्पनी स्वस्य महत्त्वाकांक्षिणः परियोजनायाः सह “मेघमस्तिष्कस्य” क्षेत्रे अपि उद्यमं करोति । एषा उपक्रमः सम्पूर्णे विश्वे शोधकर्तृणां समर्थने $१ अरबं निवेशयिष्यति ये अन्वेषणं कुर्वन्ति यत् पार्किन्सन् रोगः, पक्षाघातः, अवसादः, इत्यादीनां भूमिगतचिकित्सानुप्रयोगानाम् कृते bcis इत्यस्य उपयोगः कथं भवति इति।
इदं निवेशं मानवतायाः केषाञ्चन अत्यन्तं चुनौतीपूर्णानां चिकित्साविषयाणां समाधानार्थं प्रतिबद्धतां सूचयति तथा च स्मृतिनिष्कासनस्य भण्डारणप्रौद्योगिक्याः च नूतनानां सीमानां अन्वेषणं युगपत्। भविष्यं रोमाञ्चकारीभिः विकासैः पूरितं भविष्यति इति प्रतिज्ञायते यत् अस्माकं जीवनस्य, परस्परं, अस्माकं पर्यावरणस्य च सह संवादस्य मार्गं परिवर्तयिष्यति |.
बीसीआई-प्रतिज्ञा : मानवीयक्षमतायाः कृते नूतनयुगम्
यस्मिन् जगति सीमाः अधिकाधिकं आव्हानं प्राप्नुवन्ति, तस्मिन् जगति मस्तिष्क-सङ्गणक-अन्तरफलकाः (bcis) अस्मान् एकस्य भविष्यस्य झलकं प्रददति यत्र मानवीयक्षमता सीमां न जानाति अस्माकं डिजिटलक्षेत्रेषु निर्विघ्नतया मार्गदर्शनात् आरभ्य स्वस्य मनसः गभीरताम् अन्वेष्टुं यावत्, बीसीआई अस्माकं जीवनस्य प्रत्येकं पक्षे क्रान्तिं कर्तुं प्रतिज्ञां कुर्वन्ति। अग्रे यात्रा आव्हानैः, भूमिगत-आविष्कारैः च पूरिता भविष्यति इति प्रतिज्ञायते यतः वयं मस्तिष्कस्य शक्तिं हिताय उद्घाटयामः |