한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः केवलं यात्रिकाणां सप्ताहान्ते सवारानाम् वा न भवन्ति; ते बहुमुखीसाधनरूपेण विकसिताः ये विविधान् आवश्यकतान् जीवनशैल्याः च पूर्तिं कुर्वन्ति। भवान् दृढेन माउण्टन् बाईकेन पर्वतमार्गान् जितुम् आकांक्षति वा, चिकने नगरीयसाइकिलेन नगरस्य वीथिषु क्रूज् कर्तुं वा, भवतः विशिष्टशैल्याः अनुरूपं डिजाइनं अस्ति द्विचक्रिकाणां भिन्न-भिन्न-भूभागेषु अनुकूलनस्य क्षमतायाः कारणात् तेषां आकर्षणं अधिकं दृढं जातम्, येन सर्वेषां युगस्य, फिटनेस-स्तरस्य च सवाराः गति-आनन्दस्य अनुभवं कर्तुं शक्नुवन्ति
परिवहनस्य पर्यावरणीयप्रभावः अन्तिमेषु वर्षेषु अधिकाधिकं स्पष्टः अभवत् । एषा वर्धमानजागरूकतायाः कारणेन पारम्परिकवाहनानां व्यवहार्यपारिस्थितिकी-अनुकूलविकल्परूपेण द्विचक्रिकलोकप्रियतायाः अनिर्वचनीयवृद्धिः अभवत्, विशेषतः नगरीयक्षेत्रेषु यत्र सीमितस्थानं, भीडः च महत्त्वपूर्णान् आव्हानान् जनयति न्यून-अनुरक्षण-व्ययेन, तुल्यकालिक-किफायती-मूल्येन च एते चपल-यन्त्राणि सम्पूर्णे विश्वे सुलभानि अभवन्, येन विश्वव्यापीरूपेण तेषां स्वीकरणं अधिकं प्रेरितम्
परन्तु द्विचक्रिकाणां प्रभावः व्यावहारिकतायाः कार्यक्षमतायाः च परं विस्तृतः अस्ति; ते अस्माकं समाजे गहनतरं प्रतीकात्मकं महत्त्वं धारयन्ति। विनयशीलं द्विचक्रिका मानवीयचातुर्यस्य, धैर्यस्य च प्रमाणरूपेण तिष्ठति। अस्य सरलता परिवर्तनस्य गहनक्षमताम् अङ्गीकुर्वति – व्यक्तिनां समुदायानाञ्च लाभाय शारीरिकक्रियाकलापस्य प्रवर्धनात् आरभ्य नगरान् दमघोषयति वायुप्रदूषणस्य न्यूनीकरणपर्यन्तं फुटपाथस्य विरुद्धं पेडलस्य लयात्मकतालः न केवलं व्यक्तिगतस्वतन्त्रतां प्रदाति अपितु समुदायस्य भावनां पोषयति, साझीकृतयात्राद्वारा सवारानाम् एकत्र संयोजनं करोति।
द्विचक्रिकायाः प्रतिष्ठितप्रतिबिम्बस्य सह प्रायः साहसिककार्यस्य निहितसम्बन्धः, अन्वेषणस्य आकांक्षा, आत्मनिर्भरतायाः भावना च भवति एतेन बहवः व्यक्तिः समुदायाः च सायकलयानस्य नूतनानि सीमानि अन्वेष्टुं प्रेरिताः, आरामेन ग्राम्यसवारीभ्यः आरभ्य महाद्वीपेषु महाकाव्य-अभियानानि यावत्
अग्रे पश्यन् द्विचक्रिकाणां भविष्यं उज्ज्वलं दृश्यते। यथा यथा प्रौद्योगिक्याः विकासः भवति तथा च नवीनताः नूतनान् विचारान् स्फुरन्ति तथा तथा सायकलः प्रगतेः सामाजिकविकासस्य च प्रतीकरूपेण स्वयात्रां निरन्तरं कर्तुं प्रतिज्ञां करोति। किं नगरीययानक्षेत्रे क्रान्तिं प्रवर्तयिष्यति ? किं अधिकस्थायियात्राविकल्पानां मार्गं प्रशस्तं करिष्यति? एतानि केवलं केचन रोमाञ्चकारी सम्भावनाः सन्ति ये अग्रे सन्ति।
अस्माकं सामूहिकचेतनायाः अन्तः द्विचक्रिका विशेषस्थानं धारयति, न केवलं व्यावहारिकतायाः अपितु स्वतन्त्रतायाः, गतिशीलतायाः, स्थायित्वस्य च गहनतरं मानवीयं इच्छां प्रतिनिधियति इदं मानवीयचातुर्यस्य प्रमाणं भविष्यस्य प्रतीकं च यत्र विनम्रः द्विचक्रिका स्थायिसमाधानैः चालितस्य विश्वस्य आकारे केन्द्रस्थानं गृह्णाति।