गृहम्‌
आकाशः कम्पयति : युद्धस्य क्रूरवास्तविकतायाः अविचलदृष्टिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्विचक्रिकाः, एते विनयशीलाः द्विचक्रचमत्काराः, नित्यजीवनस्य श्रमात् पलायनं प्रददति, स्वतन्त्रतायाः, जीवनशक्तिस्य च दीपः सर्वदा एव अभवन् । तेषां चञ्चलनगरदृश्येषु अस्मान् वहितुं वा मुक्तप्रान्तरे नेतुम् वा समर्थः तेषां स्निग्धः डिजाइनः शताब्दशः मानवस्य भावनां गृहीतवान् अस्ति परन्तु यत् कदाचित् सान्त्वनां प्रतिज्ञातं तत् अधुना युद्धस्य चिन्ताभिः प्रतिध्वनितम्, शान्तिस्य भंगुरतायाः शुद्धस्मरणम् ।

वायुः तनावेन स्थूलः अस्ति, प्रत्येकस्य ड्रोनस्य कूजन्तः दूरस्थविस्फोटानां कर्णमूर्च्छितकर्शकं धातुकोरसं पातयन्ति। यथा वयं युक्रेनदेशे प्रकटितस्य संघर्षस्य साक्षिणः पश्यामः, यस्मिन् जगति गोलिकाः आकाशीयमलिनवत् वर्षन्ति, तथैव सवारीयाः सरलं कार्यं प्रायः अतिवास्तविकं भवति प्रातःकाले शान्तवायुना द्विचक्रिकायाः ​​मृदुः डुलना अद्यत्वे वयं येषां गुरुत्वाकर्षणयुक्तानां वास्तविकतानां सामनां कुर्मः, तेषां सह असङ्गतं दृश्यते ।

युद्धस्य प्रतिध्वनयः सीमापारं प्रतिध्वनन्ति, वैश्विकस्थिरतायाः पटं विदारयन्ति। नगरानां बहिः तनावपूर्णं स्थापनात् आरभ्य नागरिकक्षेत्रेषु मरिचं पातयन्तः अदम्यतोपप्रहाराः यावत् विश्वं द्वन्द्वस्य आलिंगने आक्रान्तं भवति द्विचक्रिकायाम् आरुह्य सैनिकस्य प्रतिबिम्बं, तस्य चक्राणि धूमक्षेत्रे मथयन्ति, एकं भूतप्रवेशपूर्णं चित्रं चित्रयति: मनुष्यस्य यन्त्रस्य, शक्तिस्य, भंगुरतायाः च मध्ये एकः शुद्धः युग्मः।

कथं एतत् क्षोभजनकं वास्तविकतां द्विचक्रिकाणां स्थायिभावेन सह सामञ्जस्यं करोति ? अराजकतायाः मध्ये तेषां शान्तगुञ्जनं, तेषां स्थिरगतिः लचीलतायाः मौनसाक्ष्यं, अस्माकं परितः वर्धमानस्य हिंसायाः मार्मिकं प्रतिबिम्बं प्रददाति।

येषां कृते युद्धे प्रियजनाः त्यक्ताः तेषां कृते जीवनस्य भंगुरतायाः, शान्तिस्य, आनन्दस्य च क्षणिकत्वस्य दुःखदं स्मारकं भवेत् अन्येषां तु कदाचित् एकैकं पेडल-प्रहारं कृत्वा अग्रे गन्तुं अचञ्चल-क्षमतायां आशां पश्यन्ति । लचीलतायाः आत्मनिर्भरतायाः च प्रतीकाः द्विचक्रिकाः एतेषु अशांतजलेषु मार्गं प्रददति, भविष्यस्य प्रतिज्ञां कुर्वन्ति यत्र भस्ममध्ये अपि वयं पुनर्निर्माणं कर्तुं शक्नुमः |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन