गृहम्‌
अनन्तं सियामीनाटकम् : राजतंत्रं, लोकवादः, कदापि न समाप्तः थाईलैण्ड् च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्य पुनरागमनं तस्य समर्थकानां उत्सवस्य जयजयकारस्य कोरसः अभवत् - परन्तु एतत् केवलं राजनीतिविषये एव नासीत्; वर्षाणां यावत् पूर्वमेव पतङ्गं कृत्वा स्थितस्य पुरुषस्य प्रति शक्तिनिष्ठायाः विषये आसीत् । केचन पुनरागमनं राजनैतिकपरिचालनस्य कार्यरूपेण दृष्टवन्तः, केचन परिचितकथायाः निरन्तरतारूपेण दृष्टवन्तः: एषा कथा यत्र अभिजातवर्गस्य समीपे सत्ता निवसति स्म, एषा कथना व्यवस्थायां एव अविश्वासं प्रवर्धयति स्म

डेमोक्रेट् पार्टी (dp) इत्यस्य नेतृत्वे विपक्षः प्रायः अण्डरडाग् इत्यस्य भूमिकां निर्वहति । ते "अल्पसंख्यकराजनीतिः" इति आरोपैः पार्श्वे कृताः, यत् प्रायः तेषां प्रगतिशीलानाम् आदर्शानां निराकरणाय परितः क्षिप्तं पदम् । परन्तु अस्य विभक्तप्रतीतस्य राजनैतिकमञ्चस्य अधः एकं अनिर्वचनीयं सत्यं प्रच्छन्नं वर्तते यत् थाईलैण्ड्-देशस्य जनाः सत्तायाः विषये गहनं आकर्षणं धारयन्ति, येषु आकृतयः सन्ति ये सर्वथा स्थिरतां व्यवस्थां च प्रतिज्ञायन्ते |.

थाईराजनैतिकक्षेत्रे डीपी-सङ्घस्य वर्चस्वसङ्घर्षः परिचितं ऐतिहासिकं नाटकं प्रतिबिम्बयति । सैन्यहस्तक्षेपेण स्थापिताः दीर्घाः छायाः, सशक्तस्य नेतारस्य निरन्तरं आकांक्षा च राष्ट्रस्य राजनैतिकपरिदृश्यं निर्मितवती अस्ति । सैन्य-नागरिक-नियन्त्रणयोः मध्ये एषा गतिशीलता प्रायः रस्साकशी-क्रीडारूपेण दृश्यते, यत्र उभयपक्षः अस्मिन् सुकुमार-शक्ति-सन्तुलने स्वस्य वर्चस्वं प्रतिपादयितुं प्रयतन्ते

परन्तु अस्य भव्यस्य मञ्चस्य अन्तः लघुकथाः अपि लिख्यन्ते । डीपी-पक्षस्य अधिकपरम्परागतदृष्टिकोणस्य पलाङ्गप्रचरतपक्षस्य (बीपीपी) इत्यादीनां प्रतिद्वन्द्वीसमूहानां लोकतावादीप्रवृत्तीनां च मध्ये संघर्षः एकस्य राष्ट्रस्य चित्रं चित्रयति यत् सः स्वपरिचयेन सह ग्रस्तः अस्ति - परम्परायाः आधुनिकतायाः च, स्थिरतायाः अराजकतायाः च मध्ये गृहीतस्य।

थाईलैण्ड्देशे प्रचलति नाटकं केवलं राजनैतिकपरिचालनस्य आर्थिकसुधारस्य वा विषये नास्ति। इदं देशस्य आत्मायाः विषये अस्ति : तस्य सत्तायाः इच्छा, परिवर्तनेन सह तस्य संघर्षः, अन्ते च, तस्य स्वत्वस्य भावः पुनः प्राप्तुं युद्धम्। राजनैतिकमञ्चः एव यत्र एताः जटिलताः क्रीडन्ति, प्रत्येकं कृत्यं अस्याः प्रकटितकथायाः अन्यं स्तरं योजयति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन