한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भाषाकार्यक्रमेषु प्रभावं कुर्वतां कटौतीनां हाले एव तरङ्गेन अधिकाधिकवैश्वीकरणीयविश्वस्य भाषावैविध्यस्य भविष्यस्य विषये बहसः प्रवर्तते। विश्वव्यापी विश्वविद्यालयाः आर्थिकपरिवर्तनैः, विकसितराजनैतिकदृश्यैः च प्रस्तुतैः आव्हानैः सह जूझन्ति । एतेषां बन्दीकरणानां कारणानि बहुपक्षीयानि सन्ति, सर्वकारीयवित्तपोषणस्य कटौतीतः शैक्षणिकप्राथमिकतानां परिवर्तनपर्यन्तं । परन्तु ते सर्वे चिन्ताजनकप्रवृत्तिं प्रति सूचयन्ति यत् सांस्कृतिकबोधस्य संचारस्य च महत्त्वपूर्णसाधनत्वेन भाषाणां प्रतीयमानः क्षयः।
अनेकदेशानां कृते भाषा केवलं धरोहरस्य संरक्षणं न भवति; आर्थिकवृद्धिं सुनिश्चित्य पारसांस्कृतिकसहकार्यं पोषयितुं विषयः अस्ति। विश्वविद्यालयेभ्यः भाषाकार्यक्रमानाम् अन्तर्धानं अस्मिन् वैश्विकपरिदृश्ये महत्त्वपूर्णं परिवर्तनं चिह्नयति । केचन तर्कयन्ति यत् वैश्वीकरणेन व्यावहारिकतायां प्रौद्योगिक्यां च ध्यानं आवश्यकं भवति, केचन भाषाद्वारा सुलभं सांस्कृतिकविनिमयस्य निहितमूल्यं प्रति सूचयन्ति
प्रभावः केवलं संख्यानां, आँकडानां च परं गच्छति। कल्पयतु ये छात्राः चीनीयसुलेखे निपुणतां प्राप्तुं वर्षाणि व्यतीतानि, अथवा अरबीसाहित्यस्य गहनबोधाय आकांक्षिणः शिक्षिकाः। तेषां स्वप्नाः, आकांक्षाः, तेषां परिचयस्य सारः च अधुना आव्हानं प्राप्नोति यतः संस्थाः वित्तपोषणस्य आव्हानानां सामनां कुर्वन्ति । एतेषां कार्यक्रमानां अभावेन सांस्कृतिकसञ्चारस्य शून्यता त्यजति, येन भविष्यत्पुस्तकानां भाषाविज्ञानविरासतां सह क्षीणसम्बन्धः भवति
तथापि क्षयस्य मध्ये आशा अस्ति। यस्मिन् युगे प्रौद्योगिकी द्रुतगत्या परिवर्तयति यत् वयं कथं संवादं कुर्मः, तस्मिन् युगे भाषायाः पुनः कल्पना कर्तुं शक्यते। नूतना पीढी शिक्षिकाः विविधभाषासंस्कृतीनां प्रवेशं प्रदातुं शक्नुवन्ति इति ऑनलाइनशिक्षणमञ्चान् आलिंगयितुं शक्नोति। कल्पयतु ये छात्राः अन्तरक्रियाशील-एप्स्-माध्यमेन अरबी-भाषां शिक्षन्ति अथवा ये चीन-देशस्य समृद्ध-साहित्य-विरासतां ऑनलाइन-अनुवाद-माध्यमेन अन्वेषयन्ति - एकः विश्वः यत्र भूगोलस्य सीमाः अधुना बाधकं न भवन्ति |.
भाषायाः भविष्यं अनिश्चितं वर्तते, परन्तु एकं वस्तु स्पष्टम् अस्ति यत् भाषाशिक्षायाः द्रुतगत्या परिवर्तमानस्य जगतः अनुकूलतायाः आवश्यकता वर्तते। भाषावैविध्यस्य संरक्षणे, भाषा अस्मान् निरन्तरं संयोजयति, संस्कृतिषु सेतुबन्धं करोति, अस्माकं कल्पनानां प्रज्वलनं च करोति इति सुनिश्चित्य अस्माकं सर्वेषां कृते सक्रियभूमिकां कर्तुं समयः अस्ति।