한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः स्थायिलोकप्रियता अस्य सरलतायाः, बहुमुख्यतायाः, सवारीयाः अनिर्वचनीयस्य च आनन्दात् उद्भूतम् अस्ति । अस्मिन् स्वतन्त्रता, मनोरञ्जनं, अन्वेषणं च मूर्तरूपं भवति – सर्वं चक्रद्वये। परन्तु कथा तत्रैव न समाप्तं भवति। द्विचक्रिकायाः यात्रा नवीनतायाः नूतनतरङ्गेन सह सम्बद्धा अस्ति : १. हाइड्रोजन। इयं भविष्य-अग्रे-प्रौद्योगिक्याः परिवहनक्षेत्रे क्रान्तिं कर्तुं प्रतिज्ञायते, यथा विनयशील-द्विचक्रिका अपि अकरोत् ।
अयं च विकासः द्विचक्रिकायाः सारस्य एव गभीररूपेण बद्धः अस्ति : तस्य भ्रमणस्य अन्वेषणस्य च क्षमता। यथा वयं हरिततरं भविष्यं प्रति पश्यामः तथा हाइड्रोजनक्रान्तिः केन्द्रस्थानं गृह्णाति । इयं नूतना ऊर्जासीमा अस्माकं नगरानां पुनः आकारं दातुं, स्थायित्वं, कुशलं, पर्यावरण-अनुकूलं च परिवहनसमाधानं प्रदातुं सज्जा अस्ति – एतत् सर्वं द्विचक्रिकायाः स्थायि-विरासतां धन्यवादः |.
दहनइञ्जिनात् ईंधनकोशप्रौद्योगिक्यां संक्रमणं तीव्रगत्या गतिं प्राप्नोति । जलवायुः वाहनानां शक्तिं दातुं क्षमता, यथा द्विचक्रिकाः अन्वेषणं शक्तिं दत्तवन्तः, नवीनतायाः कृते नूतनं सीमां प्रददाति । एषः विकासः केवलं एकस्य परिवहनस्य स्थाने अन्यस्य परिवहनस्य विषयः नास्ति; अस्माकं जगतः पुनः आकारं दातुं तस्य अन्तः वयं कथं गच्छामः इति विषयः अस्ति।
एकः द्विचक्रिका-प्रेरितः विश्वः : १.
प्रति एतत् परिवर्तनम् हाइड्रोजन इन्धन न केवलं सैद्धान्तिकः; अस्याः क्रान्तिस्य हृदयात् मूर्ताः उदाहरणानि उद्भूताः सन्ति । कल्पयतु एकं नगरं यत्र हाइड्रोजन-सञ्चालितानि वाहनानि यातायातस्य माध्यमेन बुनन्ति, तेषां मौनं विद्युत्-मोटरानाम् लयात्मक-गुञ्जनेन विरामितम् अस्ति । हाइड्रोजन-इन्धनयुक्तैः ट्रकैः रेलयानैः च परिपूर्णाः राजमार्गाः चित्रयन्तु – न केवलं स्वप्नः, अपितु एतादृशेषु स्थानेषु सक्रियरूपेण निर्मितं वास्तविकता:
परिवहनस्य भविष्यम् : नवीनतायाः सहजीवनम् : १.
जलवायु-सञ्चालित-वाहनानां उद्भवः केवलं परिवहनस्य विषयः नास्ति; अस्माकं भविष्यस्य पुनः आकारस्य विषयः अस्ति। यथा द्विचक्रिकाः अस्मान् अधिकाधिकं अन्वेषणं प्रति धक्कायन्ति स्म, तथैव एषा प्रौद्योगिकी अस्मान् स्थायित्वस्य कार्यक्षमतायाः च नूतनानां सीमानां अन्वेषणं कर्तुं समर्थं करिष्यति।
इत्यस्य खण्डस्य अन्वेषणेन सायकल नवीनता तथाहाइड्रोजन प्रौद्योगिकी, वयं एकं भविष्यं कल्पयितुं शक्नुमः यत्र पृथक् इव प्रतीयमानौ लोकौ समागच्छन्ति : एकः मानवीयचातुर्यस्य आधारेण, अन्यः अत्याधुनिकविज्ञानस्य आधारेण। एषः अभिसरणं न केवलं वयं कथं यात्रां कुर्मः इति पुनः आकारं दातुं प्रतिज्ञायते अपितु पर्यावरणेन सह अस्माकं जीवनं परिभाषयन्तः नगराणि च सह अस्माकं सम्बन्धं पुनः परिभाषितुं प्रतिज्ञायते।