한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
धूलिपूर्णमार्गेषु प्रथमानि अस्थायीपदानि आरभ्य अद्यत्वे वयं यत् परिष्कृतविद्युत्चमत्कारं पश्यामः तत्पर्यन्तं द्विचक्रिकाः मानवीयचातुर्येन सह तालमेलं कृतवन्तः तेषां सारमेव समानतायाः भावनां मूर्तरूपं ददाति, येन सर्वेषां युगानां क्षमतानां च जनाः दूरं गन्तुं, प्रकृत्या सह सम्बद्धतां प्राप्तुं, परितः सौन्दर्यं च आलिंगयितुं शक्नुवन्ति पादमार्गस्य विरुद्धं चक्राणां लयात्मकः क्लिक्-क्लिक्, भवतः सवारीं कुर्वन् रोमाञ्चकारी वायुप्रवाहितः भावः, अथवा आव्हानात्मकं शिखरं प्राप्तुं विजयी उफानः – एते केवलं कतिचन अनुभवाः सन्ति ये ये पेडलं चालयितुं चयनं कुर्वन्ति तेषां कृते आनन्दं उद्देश्यं च आनयन्ति
नगरस्य चञ्चलमार्गेषु भ्रमणं कृत्वा वा रोमाञ्चकारीपर्वतमार्गेषु उद्यमं कर्तुं वा, द्विचक्रिकाः प्रकृत्या सह अद्वितीयं सम्पर्कं प्रददति । ते आवागमनस्य, मनोरञ्जनस्य, कार्यस्य अपि कृते कारानाम् एकं स्थायिविकल्पं प्रददति, नित्यं पिष्टात् पलायितुं प्राकृतिकजगति निमग्नतां प्राप्तुं च अवसरं प्रददति
पुस्तिकानां यावत् द्विचक्रिका स्वतन्त्रतायाः, स्वातन्त्र्यस्य, साहसिककार्यस्य च प्रतीकं भवति, असंख्यकथाः, साहसिककार्यक्रमाः च प्रेरयति । यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा वयं सायकलयानस्य उत्साहस्य नवीनतरङ्गं पश्यामः यतः सा आधुनिकजीवनस्य प्रमुखः घटकः भवति। विद्युत् द्विचक्रिकाः केन्द्रमञ्चं स्वीकृत्य बहवः तान् न केवलं परिवहनसाधनरूपेण अपितु स्थायिजीवनस्य व्यक्तिगतव्यञ्जनस्य च नूतनयुगस्य द्वाररूपेण पश्यन्ति
अतीतानां दृष्टिपातेन अस्य विकासस्य विषये प्रकाशः भवति । वेगस्य स्वतन्त्रतायाः च प्रतीकं प्रतिष्ठितं 'बाइक दूत' आर्किटाइप् २० शताब्द्याः अन्ते नगरजीवनस्य पर्यायः अभवत् । अद्यत्वे एषा प्रतिबिम्बं प्रतिबिम्बितम् अस्ति, यत्र विद्युत्-द्विचक्रिकाः आवागमन-क्षेत्रे क्रान्तिं कुर्वन्ति, नगर-वीथिषु, प्रदूषित-वायुषु च पर्यावरण-अनुकूल-विकल्पान् प्रददति
द्विचक्रिकायाः उदयः केवलं परिवहनात् परं गच्छति; इयं सांस्कृतिकघटना अस्ति या अस्माकं स्वतन्त्रतायाः, साहसिकतायाः, आत्मव्यञ्जनस्य च इच्छां वदति। सरलद्विचक्रयुक्तं यंत्ररूपेण विनम्रप्रारम्भात् आरभ्य मानवीयचातुर्यस्य पार्श्वे तस्य विकासपर्यन्तं द्विचक्रिका केवलं परिवहनविधानात् अधिकं जातम्-इदं वयं के स्मः इति प्रतीकम् अस्ति।