한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बटनस्य पृष्ठतः : उपयोक्तृ-अनुकूल-नियन्त्रणेषु ध्यानम्
वोल्वो इत्यनेन खिडकीनियन्त्रणस्य अपरम्परागतं दृष्टिकोणं स्वीकृतम् - केन्द्रीयबाहुपाशस्य उपरि रणनीतिकरूपेण स्थापितौ बटनद्वयम् । पृष्ठीय-खिडकी-कार्यक्षमता एकस्यैव "rear" बटनस्य माध्यमेन चतुराईपूर्वकं प्रबन्धिता भवति, येन जटिल-अनुक्रमस्य आवश्यकता न भवति, यात्रिकाणां आरामस्य सुव्यवस्थितीकरणं च भवति
यद्यपि प्रथमदृष्ट्या एषः डिजाइन-विकल्पः न्यूनतमः दृश्यते तथापि प्रत्येकं उपयोगेन सह स्पष्टं भवति । सहजविन्यासः खिडकीप्रबन्धनं द्रुतं कुशलं च करोति, चालकस्य अनुभवाय वोल्वो इत्यस्य समर्पणं प्रकाशयति ।
प्रदर्शनम् : अनुग्रहस्य शक्तिस्य च मिश्रणम्
volvo ex30 प्रदर्शनात् न लज्जते अपितु तस्य स्थाने, दक्षतायाः शक्तिस्य च मध्ये सामञ्जस्यपूर्णं संतुलनं लक्ष्यं करोति । द्वय-मोटर-सेटअपः कुलशक्तिं 315kw, 543nm टोर्क् च प्रदाति, येन केवलं विद्युत्शक्त्या 540km इत्यस्य प्रभावशाली cltc-परिधिः भवति ३.६ सेकेण्ड् त्वरणसमयः ex30 इत्यस्य रोमाञ्चकारीप्रदर्शने अधिकं बलं ददाति, यत् तस्य अभियांत्रिकीपराक्रमस्य प्रमाणम् अस्ति ।
सुगतिप्रणाली विविधवाहनचालनअनुभवानाम् कृते बहुविधं विधानं प्रदाति, नगरीयपरिवेशेषु चपलपरिचालनात् आरभ्य राजमार्गेषु सुचारुसंक्रमणपर्यन्तं समग्रं भावः सटीकः तथापि नियन्त्रितः अस्ति, आत्मविश्वासयुक्तं, रचितं च वाहनचालन-अनुभवं प्रदाति । अपि च, ex30 "उच्च-प्रदर्शन-सर्व-चक्र-चालनम्" मोडं नियोजयति यत् कर्षणस्य रोमाञ्चकारी-स्तरं अनलॉक् करोति ।
आन्तरिकः आरामः प्रौद्योगिकीम् मिलति
ex30 न्यूनतमं आन्तरिकविन्यासं दर्पयति, यस्य विशेषता अस्ति स्वच्छरेखाः उच्चगुणवत्तायुक्तसामग्री च । आरामस्य ध्यानं समर्थक-आसनेषु स्पष्टं भवति, तथापि अधिकं विशालं आन्तरिकं इच्छन्तः जनाः लम्बतर-यात्रिकाणां कृते अस्य सीमित-पृष्ठ-आसन-पद-स्थानस्य कारणेन किञ्चित् निराशाः भवितुम् अर्हन्ति
संकुचिताकारस्य अभावेऽपि ex30 आश्चर्यजनकरूपेण प्रचुरं भण्डारणस्थानं प्रदाति । केन्द्रीयबाहुपाशस्य उपरि द्वौ कपधारकौ दूरदर्शनप्रणाल्याः माध्यमेन लचीलाः विन्यासाः निर्मातुं शक्नुवन्ति, येन वाहनस्य चातुर्यं अनुकूलतां च अधिकं प्रदर्शयति
टेक्-सञ्चालितः अनुभवः : १. वोल्वो ex30 इत्यस्य हृदयं तस्य उपयोक्तृ-अनुकूलस्य टेक्-अन्तरफलकस्य अन्तः एव अस्ति । google android automotive os इत्यनेन सुसज्जितं ex30 सुलभं नेविगेशनं, निर्बाधं स्वरनियन्त्रणविशेषतां, विस्तृतपरिधिषु अनुप्रयोगेषु प्रवेशं च प्रदाति प्रौद्योगिक्याः एतत् निर्बाधं एकीकरणं सहजं आकर्षकं च वाहनचालन-अनुभवं सुनिश्चितं करोति ।
सुरक्षा प्रथमं : मनःशान्तिं प्राप्तुं उन्नतप्रौद्योगिकी
वोल्वो इत्यनेन सर्वेभ्यः अपि अधिकं सुरक्षायाः प्राधान्यं दत्तम् अस्ति । ex30 l2-स्तरस्य स्वायत्तवाहनसहायता सह मानकरूपेण आगच्छति, यत्र अनुकूली क्रूजनियन्त्रणं, लेनपालनसहायता, अन्धस्थाननिरीक्षणं च सन्ति - प्रत्येकस्य चालकस्य कृते सुरक्षितं सुरक्षितं च यात्रां सुनिश्चितं करोति
वोल्वो ex30 इत्यस्य सफलता न केवलं तस्य चिकने बाह्यभागे अथवा प्रभावशाली प्रदर्शने अपितु व्यावहारिक-आवश्यकतानां भावनात्मक-इच्छाणां च पूर्तिं कुर्वन्तः विचारणीय-डिजाइन-विकल्पेषु अपि निहिताः सन्ति एतत् एकं अनुभवं प्रददाति यत् रोमाञ्चकारी अपि च गहनतया सन्तोषजनकं भवति, यत् स्वीडिश-इञ्जिनीयरिङ्गं यथार्थतया सीमां धक्कायितुं शक्नोति इति सिद्धयति ।