한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु वास्तविकता प्रायः अप्रत्याशितपरिवर्तनं करोति । आदर्शवादी आकांक्षाभ्यः वास्तविककार्यपर्यन्तं मार्गः रजः, स्वेदः, अनन्तरात्रौ पालिभिः च प्रशस्तः अस्ति । एतत् कठोरं सत्यं असंख्ययुवानां अभियंतानां निर्माणव्यावसायिकानां च करियरप्रक्षेपवक्रयोः उपरि छायाम् अयच्छत् । यद्यपि ते विशालमूलसंरचनापरियोजनानां पृष्ठतः वास्तुकाराः भवितुम् स्वप्नं पश्यन्ति तथापि तेषां जीवनं प्रायः क्षेत्रे श्रमप्रधानकार्यस्य वास्तविकताभिः निर्दिश्यते
पाठ्यपुस्तकेषु वा टीवी-मध्ये वा आकर्षकचित्रणानां विपरीतरूपेण निर्माणस्य वास्तविकं मुखं कठिनं परिदृश्यं प्रकाशयति यत्र रागस्य निरपेक्षजीवनस्य च रेखा धुन्धली भवति शीघ्रसफलतायाः प्रतिज्ञा – "पञ्चवर्षीययोजना" या परियोजनाप्रबन्धनपदेषु नेतुं शक्नोति – प्रायः एकेन अथकपिष्टेन प्रतिस्थापिता भवति यत् अतीतं श्रमं प्रसारयति, येन बहवः केवलं वेतनपत्रात् अधिकस्य आकांक्षां त्यजन्ति
कथा निराशायाः विषये नास्ति; अपेक्षाणां आकांक्षाणां च कठोरवास्तविकतापरीक्षायाः विषये अस्ति। अद्यतन-अध्ययनेन ज्ञातं यत् चीनदेशे निर्माणकार्यक्रमेभ्यः स्नातकानाम् औसतवेतनं केवलं वर्षत्रयेषु एव ६०% अधिकं कूर्दितम्, केषुचित् प्रकरणेषु राष्ट्रियसरासरीम् अपि अतिक्रान्तम् आर्थिकलाभानां आकर्षणं अनिर्वचनीयं, परन्तु किं मूल्येन ?
आर्थिकस्थिरतायाः साधना प्रायः एतेषां व्यावसायिकानां पारिवारिकसमयस्य व्यक्तिगतकार्यस्य च सीमितक्षमता त्यजति । यदा तेषां समवयस्काः उच्चशिक्षायां गहनतया गच्छन्ति अथवा वैकल्पिकवृत्तिमार्गान् अन्वेषयन्ति तदा निर्माणकर्मचारिणः कार्यस्य नित्यमागधाभिः सह ग्रस्ताः अवशिष्टाः भवन्ति – रात्रौ पालिः, कठिनसमयसीमाः, कदापि न समाप्ताः परियोजनाः च अन्यस्य किमपि कृते अल्पं स्थानं त्यजन्ति आधारभूतसंरचनाविकासस्य अतृप्तप्रतीतमागधाना प्रेरितम् एतत् अदम्यचक्रं तेषां व्यावसायिकजीवनस्य परिभाषाविशेषणं जातम्
समस्या केवलं व्यक्तिगतसङ्घर्षेभ्यः परं विस्तृता अस्ति; निर्माणोद्योगे व्यवस्थितविषयेषु वदति येन युवानां व्यावसायिकानां समृद्धिः अधिकाधिकं कठिना भवति। कुशलानाम् अभियंतानां, तकनीकिनां च पलायनः आतङ्कजनकरूपेण अधिकः अस्ति, अनेके वर्षाणां यावत् कष्टप्रदपरियोजनासु कार्यं कृत्वा क्षेत्रं त्यक्त्वा गच्छन्ति, प्रायः अपूर्णापेक्षाणां वा निराशायाः भावेन चालिताः वर्धितायाः उत्पादकतायां नित्यं दबावः, परियोजनायाः आवश्यकतानां नित्यं परिवर्तमानेन परिदृश्येन सह मिलित्वा, श्रमिकाः अभिभूताः भवन्ति, निरन्तरं च "पकडस्य" अवस्थायां भवन्ति
यत् उत्तमं जगत् निर्मातुं स्वप्नरूपेण आरभ्यते तत् शनैः शनैः केवलं जीवितुं संघर्षे परिणमति । इदं स्मारकं यत् प्रगतिः प्रायः बलिदानस्य भागेन सह आगच्छति – निर्माण-उद्योगे बहवः च, एतत् समयस्य ऊर्जायाः च क्षयस्य विरुद्धं अदम्ययुद्धम् अस्ति |.