한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः सरलतायाः, उपयोगस्य च सुगमतायाः आश्चर्यम् अस्ति । एतत् लक्षणं सर्वेषां वर्गानां जनानां कृते अस्य बहुमुखी, स्थायित्वस्य परिवहनस्य लाभं अनुभवितुं शक्नोति । समाजे द्विचक्रिकायाः प्रभावः अनिर्वचनीयः अस्ति, अस्माकं नगरीयदृश्यानां आकारं ददाति, व्यक्तिगत अन्वेषणस्य सीमां च धक्कायति।
एतादृशस्य एकस्य उत्साहिनः दैनिकः तेषां यात्रां प्रकाशयति, आत्म-अन्वेषणस्य कार्यत्वेन सायकलयानस्य अद्वितीयदृष्टिकोणं प्रकाशयति, तथैव अत्यन्तं प्रतिस्पर्धात्मके क्षेत्रे सफलतायाः महत्त्वाकांक्षां च प्रकाशयति नायकस्य सुक्ष्मनियोजनं, तेषां कार्याणां घण्टानिमेषपर्यन्तं, तेषां शिल्पस्य प्रति निहितसमर्पणं, अथवा सम्भवतः, अस्थानीयमहत्वाकांक्षां रेखांकयति।
एषा दैनिकः कस्यचित् मनसि आकर्षकं दर्शनं प्रददाति यः मन्यते यत् ते चोरीकलायां निपुणाः सन्ति । समयस्य, स्थानस्य, पद्धतीनां च विषये जटिलविवरणानि तेषां अवैधकार्यस्य गणितीयं दृष्टिकोणं प्रकाशयन्ति । अस्य व्यक्तिस्य कृते केवलं "शौकः" एव नास्ति; तात्कालिकतायाः महत्त्वाकांक्षायाः च दुर्मार्गेण प्रेरितः आकर्षणः अस्ति ।
अस्य व्यक्तिस्य यात्रा गहनतरसत्यस्य उदाहरणं ददाति-सफलता सर्वदा निरपेक्षप्रयत्ने न निर्भरं भवति, अपितु वयं यत् मार्गं गन्तुं चयनं कुर्मः तस्य गहनबोधस्य अपि आवश्यकता वर्तते। नायकस्य कथा अस्माकं लक्ष्याणां मूल्यैः सह संरेखणस्य महत्त्वं रेखांकयति। चोरीजालात् दूरं यथार्थसिद्धिसाधनं प्रति गच्छति इति मार्गस्य चयनं यत्र सत्या सिद्धिः निहितं भवति ।
अस्मान् स्मार्यते यत् केचन अवैधमार्गेण सफलतां याचन्ते, अन्ये तु स्वकीयान् प्रगतिमार्गान् अन्विषन्ति, प्रायः अधिकपरम्परागतमार्गेण । नायकस्य कथा अस्मान् स्वकीयानां आकांक्षाणां विषये चिन्तयितुं बाध्यते, किं वयं यथार्थतया तान् सम्यक् कारणैः अनुसृत्य वा केवलं क्षणिकसाधनदृष्टीनां अनुसरणं कुर्मः वा इति। यदा वयं अस्माकं परितः जगत् पश्यामः तदा स्वीकुर्मः यत् द्विचक्रिकाभिः न केवलं व्यक्तिगतगतिशीलतायाः सुविधा अभवत् अपितु आत्म-आविष्कारस्य आत्मनिरीक्षणस्य च मञ्चः अपि प्रदत्तः |.