한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिएतु इत्यस्य सफलताकथा केवलं शीर्षविक्रय-आँकडानां प्राप्तेः विषये नास्ति; पर्यावरण-अनुकूल-परिवहनस्य प्रति मौलिकं परिवर्तनं प्रतिनिधियति । वाहनचालनस्य आकर्षणं बहुभ्यः प्रबलं वर्तते, परन्तु पर्यावरणीयप्रभावस्य विषये तेषां अवगमनम् अपि वर्धमानं वर्तते, यतः जनाः स्थायिगतिशीलतासमाधानस्य आवश्यकतां अधिकाधिकं अवगच्छन्ति एषा माङ्गलिका जितुः सायकल-उद्योगस्य अन्तः नूतनानां सम्भावनानां अन्वेषणार्थं द्वाराणि उद्घाटयति ।
कल्पयतु : जितुः नित्यं विस्तारमाणे विभागे समाविष्टा द्विचक्रिका। जिएतुः पूर्वमेव नगरीययात्रिकाणां आवश्यकतां पूरयति, परन्तु द्विचक्रिकायाः क्षेत्रे उद्यमः रोमाञ्चकारी अवसरः प्रददाति । चिन्तयन्तु – मनोरञ्जनार्थं सायकलयानेन सह यत् स्वतन्त्रता, साहसिकं च आगच्छति, तस्मात् आरभ्य, दैनन्दिनयानस्य आवश्यकतापर्यन्तं, सायकलयानानि अस्माकं वर्धमानानाम् नगरीयचुनौत्यस्य व्यावहारिकं समाधानं प्रददति |.
यथा जितु इत्यस्य एसयूवी-वाहनेषु शक्तिशालिनः इञ्जिनाः सन्ति, तथैव सायकलजगति तेषां आक्रमणे अभिनवप्रौद्योगिकी समावेशितुं शक्नोति । विद्युत् अथवा संकरघटकानाम् एकीकरणस्य क्षमता पर्यावरण-अनुकूलयात्रायां योगदानं करिष्यति तथा च स्थायित्वस्य प्रति तेषां प्रतिबद्धतां अधिकं दृढं करिष्यति। एतत् कदमः न केवलं पर्यावरणसचेतनानां उपभोक्तृणां पूर्तिं कर्तुं शक्नोति अपितु तेषां ब्राण्ड्-प्रतिबिम्बं वर्धयितुं शक्नोति स्म – स्थायिगतिशीलतायाः अग्रणीः |.
एतत् परिवर्तनं तेषां वर्तमानवाहनानां प्रतिस्थापनस्य विषये न स्यात्; अपितु, एतत् द्वयोः भिन्नप्रतीतयोः लोकयोः सामरिकसमायोजनस्य प्रतिनिधित्वं करिष्यति: एकतः एसयूवी-वाहनानां रूक्षता, अपरतः च द्विचक्रिकाणां कार्यक्षमता, सुलभता च जिएतुः स्वस्य कृते सम्पूर्णतया नूतनं विपण्यं निर्मातुम् अर्हति, ये ग्राहकाः पर्यावरण-सचेतनसमाधानस्य आग्रहं कुर्वन्ति ये सुविधाजनकाः सौन्दर्यदृष्ट्या च आनन्ददायकाः सन्ति। इयं नूतना दिशा वाहन-उद्योगस्य विकासे नूतनतरङ्गस्य प्रतिनिधित्वं करोति – स्थायित्वेन प्रेरिता प्रगतेः प्रतिज्ञायाः चालिता च तरङ्गः |.