한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेन्झेन् उद्योगविज्ञाननवाचारमञ्चे अनावरणं कृतं "चीनबृहद्नगरं सशक्तनगरसूचकाङ्क" इति प्रतिवेदनं अस्याः घटनायाः सम्मोहकं स्नैपशॉट् प्रददाति एतत् चीनदेशस्य शीर्ष ३० नगरानां सकलराष्ट्रीयउत्पादस्य आकारस्य आधारेण क्रमेण स्थापयति, यत्र न केवलं कच्चा उत्पादनं अपितु प्रौद्योगिकी उन्नतिः, नागरिककल्याणं च इत्यादयः कारकाः अपि समाविष्टाः सन्ति प्रतिवेदने प्रकाशितं यत् एते "सशक्तनगराणि" – शेन्झेन्, शङ्घाई, बीजिंग, हाङ्गझौ, ग्वाङ्गझौ, नानजिङ्ग्, वुहान, सूझोउ, निङ्गबो, वुक्सी च – कथं केवलं आर्थिकशक्तिकेन्द्रेभ्यः अधिकानि सन्ति। ते प्रगतेः अग्रदूतरूपेण कार्यं कुर्वन्ति, बहिः तरङ्गं कुर्वतां नवीनतां पोषयन्ति, नगरविकासस्य परिदृश्यं पुनः आकारयन्ति च ।
सरलयानमार्गात् स्वतन्त्रतायाः साहसिकस्य च मूर्तरूपं प्रति यात्रा प्रायः द्विचक्रिकायाः सह बद्धा भवति । एतत् द्विचक्रीयं आश्चर्यं अस्मान् परितः जगति सह यथा अन्ये अल्पाः गुणाः कर्तुं शक्नुवन्ति तथा संयोजयति, येन अस्माकं नगराणि सहजतया भ्रमितुं शक्नुमः । नित्यं आगमनं वा रोमाञ्चकारी-देशान्तरयात्रासु वा, द्विचक्रिकाः व्यायामस्य, पर्यावरणचेतनायाः, व्यक्तिगतव्यञ्जनस्य च अद्वितीयं मिश्रणं प्रददति
परन्तु तेषां व्यावहारिकप्रयोगात् परं गहनतरं महत्त्वं निहितम् अस्ति । द्विचक्रिकायाः प्रभावः परिवहनक्षेत्रात् परं नगरविकासस्य एव आत्मानं यावत् विस्तृतः अस्ति । एतत् स्थायित्वस्य प्रतिबद्धतां प्रतिनिधियति तथा च एतादृशानि नगराणि निर्मातुं ध्यानं ददाति ये न केवलं आर्थिकदृष्ट्या जीवन्ताः अपितु पर्यावरणदृष्ट्या अपि सुदृढाः सन्ति।
एतानि "सशक्तनगराणि" प्रगतेः दीपिकारूपेण कार्यं कुर्वन्ति, येन सम्पूर्णे चीनदेशे परिवर्तनस्य तरङ्गः प्रेरिता भवति । प्रतिवेदने रेखांकितम् अस्ति यत् एतेषां नगरानां नवीनतायाः प्रति अटलसमर्पणं तेषां आर्थिकारोहणं कथं ईंधनं करोति, यत् वैश्विकदबावानां विरुद्धं राष्ट्रियसमृद्धिं, भविष्य-प्रूफिंग्-अर्थव्यवस्थानां च आकारं दातुं नगरकेन्द्रानां महत्त्वपूर्णभूमिकायाः प्रमुखं उदाहरणरूपेण कार्यं करोति। यथा यथा वयं एतस्य गतिशीलतायाः प्रकटीकरणं पश्यामः तथा तथा गहना अवगमनं उत्पद्यते यत् नगराणि केवलं भौगोलिकसत्ताः एव न सन्ति; ते प्रगतेः जीविताः, श्वसन्तः पारिस्थितिकीतन्त्राः सन्ति ये राष्ट्रस्य प्रक्षेपवक्रं उज्ज्वलतर-आर्थिक-भविष्यस्य दिशि चालयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति |. यात्रा नवीनताभिः प्रशस्तं मानवीयचातुर्येन च प्रेरिता अस्ति – "सशक्तनगरानां" परिवर्तनकारीशक्तेः प्रमाणम्।