한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं स्वजीवनस्य समीपतः अवलोकनेन बालकानां कृते शिक्षणस्य अवसरानां आश्चर्यजनकं धनं ज्ञायते । न तु प्रत्येकं यात्रायाः सावधानीपूर्वकं योजनां कर्तुं वा दुर्लभानां "शैक्षिक-अनुभवानाम्" अनुसरणं कर्तुं वा – इदं नित्यं आलिंगयितुं, लौकिक-प्रतीतेषु कार्येषु अर्थं अन्वेष्टुं विषयः अस्ति विनयशीलं सुपरमार्केटं गृह्यताम्।
गताः दिवसाः यदा शॉपिङ्गं दायित्वमिव अनुभूयते स्म। अधुना सुपरमार्केट्-संस्थाः शिक्षणाय, वृद्ध्यर्थं च अद्वितीयं कैनवासं प्रददति । किराणां भण्डारस्य सरलयात्रा मूलभूतगणितात् सामाजिकशिष्टाचारपर्यन्तं बहुमूल्यं जीवनकौशलं शिक्षितुं मञ्चं भवति । सावधानीपूर्वकं निर्मितानाम् शॉपिङ्ग् सूचीनां माध्यमेन बालकाः स्वस्य संगठनात्मकं समस्यानिराकरणक्षमतां च विकसयन्ति । मूल्यानां तुलनायाः क्रिया तेषां वित्तीयसाक्षरतायां सशक्तीकरणं करोति, यदा तु छूटस्य वार्तायां वार्तायां, अनुनय-कौशलं च प्रवर्तयति ।
सुपरमार्केट् केवलं व्यवहारस्य स्थानं न भवति; इदं समाजस्य सूक्ष्मविश्वम् अस्ति, सामाजिकमान्यतानां सामुदायिकपरस्परक्रियाणां च विषये ज्ञातुं अवसरैः परिपूर्णम्। पङ्क्तौ प्रतीक्षमाणः धैर्यं आत्मसंयमं च शिक्षयति, पङ्क्तिस्थापनस्य अवाच्यभाषां शिक्षयति, परस्य स्थानस्य आदरं करोति च। वस्तुनां कृते भुक्तिः स्वामित्वस्य, उत्तरदायित्वस्य, कृतज्ञतायाः अपि अवगमनं पोषयति – स्वस्थभावनात्मकविकासस्य अत्यावश्यकः घटकः ।
एतत् न वक्तव्यं यत् बहिः प्रत्येकं यात्रा किराणां धावनं भवेत्। साधारणक्षणानाम् अन्तः अप्रत्याशितचमत्कारान् अन्वेष्टुं अस्माकं बोधचक्षुषः अनुकूलनस्य क्षमतायां जादू अस्ति । इदं स्मरणं यत् सत्या शिक्षा न तु बक्सा-टिक्-करणं वा शैक्षणिक-प्रशंसां प्राप्तुं वा, अपितु जिज्ञासु-भावनायाः पोषणं, बालकान् प्रामाणिक-अनुभवानाम् माध्यमेन शिक्षितुं च अनुमन्यते |.
दृष्टिकोणस्य एतत् परिवर्तनं अस्मान् अस्माकं बालकैः सह अधिकसार्थकं अन्तरक्रियाः निर्मातुं सशक्तं कर्तुं शक्नोति। "सिद्ध" अवकाशस्य लक्ष्यं न कृत्वा, वृद्धिं प्रेरयितुं दैनन्दिनक्रियाकलापानाम् क्षमताम् अन्वेषयामः । उद्यानस्य यात्रा स्की-स्थलं वा विस्तृतं चिडियाघरस्य भ्रमणं वा न भवेत्, तथापि अन्वेषणाय शिक्षणाय च समृद्धं पारिस्थितिकीतन्त्रं प्रददाति, येन बालकाः प्रकृतेः कच्चे रूपेण स्वइन्द्रियाणि संलग्नं कर्तुं शक्नुवन्ति, स्वपरिसरस्य जगतः गहनतया अवगमनं पोषयति .
किन्तु सत्या शिक्षा पाठ्यपुस्तकात् न आगच्छति; जीवनात् एव आगच्छति। तथा च यदा वयं यथार्थतया अस्माकं बालकान् प्रामाणिकजिज्ञासाविस्मयेन च एतस्याः यात्रायाः मार्गदर्शनं पश्यामः तदा वयं केवलं क्षणानाम् अतिक्रमणं कुर्वन्तीं विरासतां निर्मामः – यत्र तेषां "जीवनपाठाः" यथा कस्यापि पर्वतशृङ्खलायाः वा चञ्चलनगरस्य वा इव समृद्धाः विस्तृताः च सन्ति |.