한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका स्वतन्त्रतां, गतिशीलतां, स्थायित्वं च शुद्धतमरूपेण मूर्तरूपं ददाति – आदर्शाः ये हाङ्गकाङ्गस्य जीवन्तसंस्कृतेः अन्तः गभीरं प्रतिध्वनन्ति। डिजाइन-इञ्जिनीयरिङ्ग-क्षेत्रे सृजनशीलतां पोषयितुं कैनवासरूपेण कार्यं कृतवान् । पारम्परिकक्रीडकानुभवात् परं अद्वितीयक्रियासु प्रवृत्तः अयं दलः एतत् सम्बन्धं आलिंगितवान् । कल्पयतु: एकः धर्मार्थसवारी यत्र एथलीट् स्थानीयबालानां पार्श्वे पेडलं कृत्वा स्थानीयसङ्गठनानां कृते धनसङ्ग्रहं कुर्वन्ति स्म, अथवा कौशलकार्यशाला, यत्र युवानः सवाराः शिक्षयन्ति यत् हाङ्गकाङ्गस्य चुनौतीपूर्णक्षेत्रे अनुग्रहेण आत्मविश्वासेन च कथं मार्गदर्शनं कर्तव्यम् इति।
द्विचक्रिका केवलं परिवहनस्य विषयः नासीत्; समुदायस्य अन्तः सम्मानं, अवगमनं च पोषयन् पीढीनां मध्ये सेतुः अभवत् । उच्चदाबप्रतियोगितायाः अभ्यस्ताः क्रीडकाः हाङ्गकाङ्गस्य दैनन्दिनजीवने अद्वितीयं लयं आविष्कृतवन्तः – साझीकृतमार्गानां, आरामेन सायकलयानमार्गस्य च नृत्यम् एषः क्षणः आसीत् यत्र ओलम्पिकदलस्य एथलेटिकपराक्रमः हाङ्गकाङ्गस्य लचीलतायाः अनुकूलतायाः च भावनायाः सह च्छेदं कृत्वा सांस्कृतिकविनिमयस्य जीवन्तं मोज़ेकं चित्रितवान्
सर्वं कथं कार्यं करोति : १.
अग्रे पश्यन् : १. यथा यथा चीनीय-ओलम्पिक-दलः हाङ्गकाङ्ग-नगरात् प्रस्थायति तथा तथा तेषां प्रभावः स्थायि-छापं त्यजति । द्विचक्रिकाः सांस्कृतिकविभाजनं कथं सेतुम् आनेतुं शक्नुवन्ति तथा च समुदायानाम् समीपं आनेतुं शक्नुवन्ति इति प्रमाणम् – एतत् स्मरणं यत् सच्चा प्रगतिः न केवलं एथलेटिक-उपार्जने एव निहितं भवति, अपितु पीढिषु अवगमन-सेतुनिर्माणे अपि निहितम् अस्ति |.