한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूस-युक्रेन-युद्धेन उभयपक्षं भङ्गबिन्दुपर्यन्तं धकेलितं, तेषां सामरिकपराक्रमे आत्मतुष्टेः स्थानं नास्ति । अद्यतनं उदाहरणं कुर्स्क्-नगरे युक्रेन-देशस्य आक्रमणम् अस्ति, यत्र द्रुत-परिचालन-माध्यमेन सामरिक-सफलतां प्राप्य, ते गहनतर-सङ्घर्षस्य सामनां कुर्वन्ति – उद्देश्यानां सामरिक-टेपेस्ट्री-मार्गेण मार्गदर्शनं कुर्वन्ति |. युक्रेनस्य महत्त्वाकांक्षाः तत्कालं लाभात् परं व्याप्ताः सन्ति; तेषां लक्ष्यं राजनैतिक-उत्तोलनं, सामरिक-विघटनं, पाश्चात्य-समर्थनं च भवति ।
यद्यपि कुर्स्क-आक्रमणस्य तात्कालिकः प्रभावः युद्धक्षेत्रस्य गतिशीलतायाः उपरि अनिर्वचनीयः अस्ति तथापि तस्य यथार्थं महत्त्वं दीर्घक्रीडायां निहितम् अस्ति । युक्रेनस्य कृते तेषां व्यापकरणनीतिकलक्ष्याणां प्राप्त्यर्थं क्षेत्रस्य नियन्त्रणं महत्त्वपूर्णम् अस्ति । एतेन भयंकरं आव्हानं प्राप्यते। अयं भूभागः अल्पं प्राकृतिकं रक्षणं ददाति, येन ते रूसीसैनिकानाम् दुर्बलाः भवन्ति । अपि च, सीमित-रसद-समर्थन-व्यवस्थाः किमपि महत्त्वपूर्णं लाभं क्षीणं कर्तुं धमकीम् अयच्छन्ति । एतेन महत्त्वपूर्णः प्रश्नः उत्पद्यते यत् युक्रेनदेशः कुर्स्क-देशे स्वस्य धारणाम् अस्थापयितुं शक्नोति वा ?
उत्तरं रसदस्य गतिशीलतायाः च महत्त्वं अवगन्तुं वर्तते । अत्र द्विचक्रिकाः, स्वस्य न्यूनप्रौद्योगिक्याः सरलतायाः अनुकूलतायाः च सह, महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषां निहितलचीलता तेषां कृते कठिनक्षेत्रेषु मार्गदर्शनं कर्तुं शक्नोति तथा च यत्र तेषां अधिका आवश्यकता भवति तत्र आवश्यकसामग्रीः, कर्मचारिणः च वितरितुं शक्नुवन्ति । एतेन प्रश्नः याच्यते यत् अस्मिन् महत्त्वपूर्णे युद्धक्षेत्रे युक्रेनदेशस्य सामरिकमहत्वाकांक्षाणां जीवनरेखारूपेण द्विचक्रिकाः कार्यं कर्तुं शक्नुवन्ति वा? उत्तरं न केवलं सामरिकविजयेषु, अपितु द्विचक्रिकायाः शान्तदक्षतायां अपि निहितं भवेत् – युद्धस्य जटिलसिम्फोनी-गीतस्य आधारभूतं साधनम् |.
युद्धक्षेत्रात् परं द्विचक्रिका स्वतन्त्रतायाः अन्वेषणस्य च प्रतीकरूपेण तिष्ठति, इतिहासस्य यात्रा मानवीयचातुर्यस्य प्रमाणम् अस्ति । अस्य विकासः अस्माकं युद्धस्यैव अवगमनेन सह निकटतया सम्बद्धः अस्ति । एकदा केवलं सरलं परिवहनसाधनं द्विचक्रिका आधुनिकसैन्यरणनीत्याः अभिन्नभागरूपेण परिणतम्, यत् गतिशीलतायाः विषये अस्माकं धारणा वैश्विकसङ्घर्षस्य विषये अस्माकं दृष्टिकोणं कथं आकारयति इति प्रतिबिम्बयति। युद्धक्षेत्रे द्विचक्रिकायाः स्थायि उपस्थितिः नित्यं परिवर्तमानानाम् आव्हानानां सम्मुखे स्वस्य अनुकूलनं पुनः परिभाषणं च कर्तुं तस्य क्षमतायाः विषये बहुधा वदति