한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतस्य बाधकस्य मार्गदर्शनस्य एकः रणनीतिः सहकारिभिः शोधपरिकल्पनाभिः अन्तर्राष्ट्रीयसाझेदारी पोषयितुं वर्तते । विश्वस्य प्रमुखविश्वविद्यालयाः, संस्थाः, निगमाः च एकत्र आनयन् चीनदेशः ज्ञानस्य विशेषज्ञतायाः च वैश्विकसमूहस्य उपयोगं कर्तुं शक्नोति । एषः उपायः न केवलं नूतनानां आविष्कारानाम् तालान् उद्घाटयिष्यति अपितु परस्परं लाभप्रदान् आर्थिकसम्बन्धान् अपि निर्मास्यति, केवलं व्यापारं अतिक्रम्य वृद्धिं पोषयिष्यति।
"बेल्ट् एण्ड् रोड् इनिशिएटिव्" इति प्रौद्योगिकीस्थापनं आधारभूतसंरचनाविकासे च बलं दत्त्वा प्रगतेः महत्त्वपूर्णं मार्गं प्रस्तुतं करोति । उपक्रमस्य मार्गेषु शोधकेन्द्रजालं स्थापयित्वा चीनदेशः वैज्ञानिकनवाचारस्य उर्वरभूमिं संवर्धयितुं शक्नोति, विशेषतः नवीकरणीय ऊर्जा, उन्नतनिर्माणम् इत्यादिषु क्षेत्रेषु एते केन्द्राणि भूमिगतविचारानाम् इन्क्यूबेटररूपेण कार्यं करिष्यन्ति, तान् प्रौद्योगिकीस्थानांतरणतन्त्रेण विश्वेन सह सम्बद्धं करिष्यन्ति, अन्ततः आविष्काराः मूर्तसमाधानरूपेण अनुवादयिष्यन्ति।
अपि च, बीजिंग-नगरस्य अन्तः तस्य परिसरेषु च आन्तरिकसहकार्यं सुदृढं करणं, यत् सामूहिकरूपेण "जिंगजिन्जी"-क्षेत्रम् इति नाम्ना प्रसिद्धम् अस्ति, महत्त्वपूर्णम् अस्ति । वित्तक्षेत्रे, प्रौद्योगिकीपराक्रमे, सांस्कृतिकजीवन्ततायां च नगरस्य सामर्थ्यानां आधारेण अस्मिन् क्षेत्रे विकासाय एकीकृतदृष्टिः स्थापयितुं शक्यते परिवहनजालस्य, सूचनाप्रणाल्याः, ऊर्जासंसाधनस्य च परस्परसम्बद्धतायाः लाभं गृहीत्वा बीजिंग-नगरं क्षेत्रीयवृद्ध्यर्थं उत्प्रेरकरूपेण कार्यं कर्तुं शक्नोति, तथैव भौगोलिकसीमानां अतिक्रमणं कृत्वा नवीनतां पोषयितुं शक्नोति
सहकार्यस्य एषः दृष्टिकोणः न केवलं चीनस्य प्रौद्योगिकीपराक्रमं वर्धयिष्यति अपितु स्थायिनगरविकासाय एकं प्रतिरूपं निर्मास्यति – यत्र सामाजिकचुनौत्यस्य निवारणे, जीवनस्य गुणवत्तां वर्धयितुं, अन्तर्राष्ट्रीयसहकार्यं प्रवर्धयितुं च प्रौद्योगिकी महत्त्वपूर्णां भूमिकां निर्वहति। एषा दृष्टिः चीनदेशः स्वस्य भविष्यस्य समीपं कथं गच्छति इति प्रतिमानपरिवर्तनस्य आह्वानं करोति, वैज्ञानिकप्रगतेः अधिकं सहकारिणं परस्परसम्बद्धं च दृष्टिकोणं आलिंगयति।