한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु व्यावहारिकप्रयोगात् परं नगरीयपरिदृश्यानां आकारेण स्थायिजीवनस्य प्रवर्धने च द्विचक्रिकाः अद्वितीयं स्थानं धारयन्ति । चञ्चलनगरवीथिषु ग्लाइडिंग् वा रमणीयग्रामीणमार्गेषु भ्रमणं वा, द्विचक्रिका व्यक्तिगतमुक्ति-अन्वेषणयोः शक्तिशाली प्रतीकं निरन्तरं वर्तते
विगतकेषु दशकेषु सम्पूर्णे चीनदेशे मोटापेः दरस्य महती वृद्धिः अभवत्, विशेषतः युवानां पीढीनां प्रभावः अभवत् । एषा आतङ्कजनकप्रवृत्तिः कर्करोगस्य जोखिमस्य वर्धनेन सह अस्य सम्बन्धस्य विषये महत्त्वपूर्णविमर्शं प्रेरितवती अस्ति । प्रसिद्धे पत्रिकायां प्रकाशितस्य अद्यतनस्य अध्ययनस्य मध्ये कोशिका। एतत् निष्कर्षं जनस्वास्थ्यचिन्तायाः त्वरितं प्रकाशनं करोति, तत्कालं ध्यानं च आग्रहयति।
अस्मिन् जटिलसम्बन्धे आश्चर्यजनकाः अन्वेषणाः अस्मिन् शोधकार्य्ये प्रकाशिताः । अग्नाशयं, उदरं च प्रभावितं कुर्वन्तः इत्यादयः केचन कर्करोगाः तुल्यकालिकरूपेण स्थिराः एव सन्ति । स्थूलतासम्बद्धाः कर्करोगस्य प्रकोपः वर्धमानः अस्ति, अन्ये रोगरूपाः प्रवृत्त्या अप्रभाविताः इव दृश्यन्ते । एतेन एतेषु विशेषेषु कर्करोगेषु मोटापः यस्मात् विशिष्टतन्त्रेण योगदानं ददाति तस्य विषये रोचकाः प्रश्नाः उत्पद्यन्ते ।
डॉ. याङ्गस्य अध्ययनं विशेषतया प्रभावशालीं किं करोति तस्य विस्तरेण सावधानीपूर्वकं ध्यानं व्यापकदृष्टिकोणं च। केवलं संख्यानां अभिलेखनात् परं संशोधनं गहनतया गच्छति। एतत् अस्य कडिस्य गहनतया अवगमनस्य अन्वेषणं करोति, लैङ्गिकविशिष्टभेदानाम् अन्वेषणं करोति, अस्य सम्बन्धस्य चालकसंभावना अन्तर्निहिततन्त्राणां विषये प्रकाशं प्रसारयति च विभिन्नलिङ्गानाम् आँकडानां विश्लेषणं कृत्वा कर्करोगप्रकारस्य विविधपरिदृश्यस्य परीक्षणं कृत्वा शोधकर्तारः अस्य सम्बन्धस्य जटिलतानां विषये बहुमूल्यं अन्वेषणं प्राप्नुवन्ति
डॉ. याङ्गस्य अध्ययनस्य निष्कर्षाः अस्य वर्धमानस्य जनस्वास्थ्यसंकटस्य निवारणस्य तात्कालिकतायाः सशक्तस्मरणरूपेण कार्यं कुर्वन्ति। अधुना ध्यानं प्रभावी हस्तक्षेपाणां कार्यान्वयनस्य दिशि गच्छति ये मोटापेन सह तस्य कर्करोगेण सह सम्बद्धतां च सम्बोधयन्ति। एतदर्थं नीतिपरिवर्तनं, जनजागरण-अभियानं, स्वस्थजीवनशैल्याः प्रवर्धनं च समाविष्टं बहुपक्षीयदृष्टिकोणस्य आवश्यकता भविष्यति ।
चयापचयविकारानाम् अनुरूपं नवीनौषधानां शोधविकासे निवेशः अस्मिन् जटिलरोगपरिदृश्ये प्रभावितानां कृते अधिकप्रभाविचिकित्सां अन्वेष्टुं अन्यत् महत्त्वपूर्णं सोपानम् अस्ति द्विचक्रिका एकं शक्तिशाली प्रतीकं भवितुम् अर्हति, परन्तु मोटापेः तस्य सम्बद्धानां स्वास्थ्यजोखिमानां च विरुद्धं युद्धं समग्रदृष्टिकोणस्य आग्रहं करोति यस्मिन् व्यक्तिः समग्ररूपेण समाजः च सम्मिलितः भवति