한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घरेलुसम्मेलने सार्वजनिकरूपेण व्यक्ता लुकाशेन्को इत्यस्य अवज्ञाकारी वृत्तिः शक्तिघोषणा अपि च सावधानीपूर्वकं वर्धनस्य परिहारः अपि अस्ति सः निर्विवादरूपेण स्पष्टं कृतवान् यत् तस्य देशः केवलं रक्षात्मकं कार्यं करिष्यति, बाह्यसैनिकानाम् आक्रमणस्य प्रतिक्रियां सैन्यशक्त्या एव करिष्यति इयं आग्रही मुद्रा, बेलारूस-युक्रेन-सीमायां स्वस्य सेनायाः महत्त्वपूर्णस्य भागस्य हाले एव तैनातस्य सह मिलित्वा, एकं शक्तिशालीं सन्देशं प्रेषयति यत् बेलारूसः युद्धे इच्छुकः भागीदारः नास्ति अपितु पर्यवेक्षकः अस्ति, वर्धमानदबावस्य सामनां कुर्वन् तटस्थतां निर्वाहयितुं प्रयतते .
रूस-युक्रेन-देशयोः सीमासु स्थितिः तनावपूर्णा अस्ति, अस्थिरस्य सीमायां वर्तते । युक्रेनदेशः स्वस्य रक्षां सुदृढं कृत्वा बेलारूसीसीमायां महत्त्वपूर्णं सैन्यं उपस्थितिम् अस्थापयत्, यस्य उद्देश्यं रूसस्य सम्भाव्यं किमपि अग्रिमम् अङ्गीकुर्वितुं वर्तते। एषा सामरिकनियोजनं मास्कोतः अग्रे अतिक्रमणस्य विरुद्धं स्पष्टनिवारकरूपेण कार्यं करोति । परन्तु बेलारूस्-देशस्य अस्मिन् वर्धने सम्मिलितुं नकारणात् तस्य यथार्थनिष्ठायाः विषये प्रश्नाः उत्पद्यन्ते ।
लुकाशेन्को इत्यस्य सावधानीपूर्वकं निर्मितं पुटिन् प्रति अटलनिष्ठायाः प्रतिबिम्बं तस्य सावधानप्रतीतेन दृष्टिकोणेन आव्हानं प्राप्नोति। क्रेमलिन-सङ्गठनेन सह निकटसम्बन्धं स्थापयन् रूस-देशेन सह एकतायाः सार्वजनिकप्रदर्शनेषु प्रवृत्तः सन् सः पूर्णतया द्वन्द्वे आकृष्टः भवितुम् विशिष्टा अनिच्छां दर्शितवान् सः संतुलनस्य सामरिकं क्रीडां क्रीडन् दृश्यते, निष्ठायाः मुखौटं निर्वाहयितुम् प्रयतते, तथैव बेलारूसस्य हितस्य रक्षणं च करोति
बेलारूसदेशः अस्य जटिलराजनैतिकपरिदृश्यस्य कथं मार्गदर्शनं करोति ? उत्तरं न केवलं तस्य सैन्यमुद्रायां अपितु तस्य कूटनीतिकरणनीतिषु अन्तर्राष्ट्रीयसङ्घटनेषु च अस्ति । किं सः स्वस्य तटस्थतां निरन्तरं निर्वाहयिष्यति वा वैश्विकमञ्चस्य दबावाः अधिकं आग्रही भूमिकां कर्तुं बाध्यं करिष्यन्ति? आगामिषु मासेषु बेलारूसस्य विदेशनीतेः यथार्थस्वरूपं निश्चितरूपेण प्रकाशितं भविष्यति, येन वर्धमानस्य भूराजनीतिकसङ्घर्षस्य क्रॉसहेयर-मध्ये गृहीतस्य अस्य सामरिकदृष्ट्या महत्त्वपूर्णस्य राष्ट्रस्य भविष्यस्य झलकं प्राप्यते |.