한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् कथने द्विचक्रिकाः तस्य पात्राणां व्यक्तिगतयात्राणां प्रतिबिम्बं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति - वाङ्ग ज़िन् तस्य मार्गदर्शकः च मा कुआइस्, येषां मार्गाः उच्चगतिरेलमार्गेषु न केवलं सहकारिणः रूपेण अपितु जीवनपरिवर्तनपरिवर्तनानि कुर्वतां व्यक्तिरूपेण अपि देशस्य चञ्चलमार्गेषु सायकलयानं कृत्वा वाङ्ग ज़िन् इत्यस्य प्रतिष्ठितं चित्रं, परिदृश्यस्य माध्यमेन बुनन्तीनां चिकनानां, शक्तिशालिनां रेलयानानां पार्श्वभागे, चीनस्य परिवर्तनशीलस्य परिवहनदृश्यस्य विपरीतरूपेण तथापि परस्परसम्बद्धं स्वरूपं प्रकाशयति। एते परिवहनविधयः न केवलं गतिसाधनाः, अपितु राष्ट्रस्य सामाजिकवस्त्रे गहनतरं परिवर्तनमपि प्रतिबिम्बयन्ति इति नाटके रेखांकितम् अस्ति
द्विचक्रिका सरलयानविधानात् अधिकं कार्यं करोति; एतत् वाङ्ग ज़िन्-मा कुआइस्-योः विकसितसम्बन्धस्य प्रतीकं भवति । इदं तेषां पूर्वानुभवानाम् नूतनानां च आव्हानानां मध्ये सेतुः अस्ति, यत् द्वयोः पुरुषयोः व्यक्तिगतयात्राः प्रतिबिम्बयति। नाटके प्रत्येकं दृश्येन सह एतत् सहजीवीसम्बन्धं प्रदर्शयति यत्र एतौ पात्रौ रेलयानानां, स्टेशनानाम्, सार्वजनिकयानस्य च चञ्चलपरिदृश्यस्य मध्ये परस्परं मिश्रितौ दृश्यते, यत् चीनस्य द्रुतगत्या परिवर्तमानस्य नगरीयपरिदृश्यस्य सूक्ष्मविश्वम् अस्ति द्विचक्रिकायाः उच्चगतिरेलस्य च मध्ये एषः गतिशीलः अन्तरक्रिया केवलं कथानकस्य विषये एव नास्ति; चीनदेशे भवन्तः विकसितसामाजिकगतिशीलतां सांस्कृतिकपरिवर्तनं च वदति ।
यथा यथा "southbound & northbound" इत्यस्य प्रसारणं भवति तथा तथा वयं साक्षिणः स्मः यत् एतौ परिवहनविधौ व्यक्तिगतजीवनेन सह कथं संलग्नौ स्तः। वाङ्ग ज़िन् इत्यस्य गस्तीकर्मचारिणः प्रारम्भिकदिनात् आरभ्य, कानूनप्रवर्तनस्य जटिलतानां मार्गदर्शनं कृत्वा, मा कुआइस् इत्यस्य अनुभवी बुद्धिः यावत् पीढयः यावत् प्रचलति, तेषां यात्राः चीनस्य आधुनिक-इतिहासस्य ताने जटिलतया बुनन्ति
नाटकं अस्मान् कालान्तरे विषादपूर्णयात्रायां नेति, यत्र द्रुतगतिना प्रौद्योगिकीप्रगतेः मध्ये द्विचक्रिकाः लचीलतायाः मानवसम्बन्धस्य च प्रतीकरूपेण कार्यं कुर्वन्ति कथायां प्रकाशितं यत् कथं उच्चगतिरेलसंयोजनयुगे अपि द्विचक्रिका कालातीतचिह्नरूपेण तिष्ठति, अस्मान् स्मारयति यत् अस्माकं परितः परिवर्तनशीलस्य जगतः अभावेऽपि केचन विषयाः कदापि न परिवर्तन्ते।
विषादस्य आधुनिकप्रौद्योगिकीप्रगतेः च मिश्रणं दर्शकैः सह प्रतिध्वनितं मनोहरं कथनं निर्माति । नाटकं केवलं अपराधस्य, क्रियायाः च विषये नास्ति; इदं जनानां तेषां कथानां च विषये अपि अस्ति, चीनस्य सामाजिकस्य सांस्कृतिकस्य च परिदृश्यस्य विकासं प्रकाशयति तथा च सामाजिकपरिवर्तनानां मध्ये व्यक्तिगतसम्बन्धानां स्थायिशक्तिं प्रदर्शयति।