한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धेः (ai) उदयेन विशालमात्रायां दत्तांशद्वारा तस्य शक्तिं सदुपयोगं कर्तुं प्रयतमानानां शोधकार्यस्य उदयः अभवत् । एषः दत्तांशः एआइ मॉडल्-इत्येतत् विश्वस्य विषये सूचनां पोषयित्वा ईंधनं ददाति । एतेषां प्रतिमानानाम् प्रभावीरूपेण प्रशिक्षणार्थं विविधानां उच्चगुणवत्तायुक्तानां च आँकडानां प्रवेशः महत्त्वपूर्णः अस्ति, येन ऑनलाइन विश्वकोश इत्यादीनां सूचनास्रोतानां अभिगमनस्य आवश्यकता वर्धते सूचनाप्रौद्योगिक्यां अस्याः क्रान्तिस्य सन्दर्भे नवीनतायाः सुविधायाः सामग्रीस्वामित्वस्य अधिकारस्य सम्मानस्य च मध्ये नित्यं तनावः विद्यते
ज्ञानस्य विशालपुस्तकालयस्य गर्वं कुर्वन् एकः प्रमुखः मञ्चः बैडु विश्वकोशः अद्यैव स्वस्य दत्तांशस्य अभिगमनं कथं भवति इति विषये कठोरतराणि उपायानि कार्यान्वितवान् विश्वकोशस्य robots.txt सञ्चिका दर्शयति यत् केवलं अन्वेषणयन्त्राणां चयनितसमूहस्य एव तस्य सामग्रीं प्राप्तुं अनुमतिः अस्ति, येन baidu विश्वकोशस्य विशालदत्तांशकोशे ai प्रशिक्षणस्य समग्रप्रभावः महत्त्वपूर्णतया सीमितः भवति गूगलसर्च, बिङ्ग्, माइक्रोसॉफ्ट एमएसएन, यूसी ब्राउजर् इत्यस्य yisouspider इत्यादीनां अन्वेषणयन्त्राणां वैश्विकपरिचयस्य विभिन्नस्तरस्य कृते स्पष्टाधिकारं विना विश्वकोशस्य आँकडानां स्क्रैप् कर्तुं निषिद्धम् अस्ति बैडु इत्यस्य एतत् कदमः सामग्रीसंरक्षणस्य बृहत्तरं प्रवृत्तिं प्रतिबिम्बयति, यत्र प्रकाशकाः एआइ-प्रतिमानानाम् विकासाय स्वस्य बौद्धिकसम्पत्त्याः उपयोगः कथं भवति इति विषये अधिकाधिकं सावधानाः भवन्ति
एआइ विकासे एतेषां प्रतिबन्धानां निहितार्थाः केवलं बैडु विश्वकोशात् परं विस्तृताः सन्ति । एआइ मॉडल् प्रभावीरूपेण प्रशिक्षितुं व्यापकप्रौद्योगिकी उन्नतिं पोषयितुं च अन्वेषणयन्त्राणां विशालमात्रायां डिजिटलसूचनाः प्राप्तुं क्षमता महत्त्वपूर्णा अस्ति परन्तु अस्याः प्रक्रियायाः कारणात् सामग्रीस्वामित्वस्य नैतिकचिन्तानां च विषये सावधानीपूर्वकं ध्यानं दातव्यम् । robots.txt सञ्चिकाः इत्यादिभिः प्रतिबन्धात्मकैः उपायैः अभिगमं सीमितं कृत्वा, baidu इत्यस्य उद्देश्यं भवति यत् एआइ विकासस्य सन्दर्भे उत्तरदायी नैतिकं च आँकडानां उपयोगं सुनिश्चित्य स्वस्य बौद्धिकसम्पत्त्याः संरक्षणं भवति
अनधिकृत-स्क्रेपिङ्ग-विषये बैडु-द्वारा स्थापिताः प्रतिबन्धाः एआइ-प्रशिक्षणस्य परिदृश्यं अधिकं जटिलं कुर्वन्ति । यद्यपि अनुमतसन्धानयन्त्राणां सूची संशोधनस्य सम्भाव्यमार्गाणां दर्शनं प्रददाति तथापि प्राधिकरणं विना सर्वविधदत्तांशनिष्कासनस्य निवारणे एषः उपायः पूर्णतया प्रभावी भविष्यति इति असम्भाव्यम् एतान् प्रतिबन्धान् त्यक्तुं विनिर्मितानां परिष्कृतक्रॉलर्-प्रोक्सी-सर्वर्-इत्यस्य उदयः सूचयति यत् सामग्री-संरक्षणस्य एआइ-विकासस्य च युद्धं निरन्तरं भवितुं शक्नोति यथा यथा वयं स्वायत्तप्रणालीजगति गभीरतरं उद्यमं कुर्मः तथा तथा नवीनतायाः उत्तरदायित्वस्य च सुकुमारः संतुलनः एआइ विकासस्य जटिलपरिदृश्यं वयं कथं मार्गदर्शनं कुर्मः इति आकारं निरन्तरं दास्यति।