한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्पूर्णे चीनदेशे चञ्चलनगरात् शान्तग्राम्यक्षेत्रपर्यन्तं यातायातस्य, मनोरञ्जनस्य च मार्गरूपेण द्विचक्रिकायाः लोकप्रियता वर्धमाना अस्ति । द्विचक्रिकायाः सरलं तथापि प्रभावी परिकल्पना-मानवशक्तिं वहन्तः चक्रद्वयं-यात्रिकान् पीढिभिः मोहितं कृतवान् । एतानि द्विचक्रिकाणि अनिर्वचनीयलाभान् प्रददति – पारम्परिकवाहनानां तुलने व्यय-प्रभावशीलता, नगरीयसाहसिककार्यक्रमेषु पोर्टेबिलिटी, पर्यावरणमैत्री, व्यायामद्वारा व्यक्तिगतसुष्ठुतायाः अवसरः च
एतादृशः एकः क्षेत्रः अस्य उफानस्य साक्षी राष्ट्रस्य द्रुतगत्या विकसिता सायकलयानसंस्कृतिः अस्ति । "साइकिलपर्यटनस्य" अद्यतनः उल्लासः केवलं क्षणिकप्रवृत्तिः नास्ति अपितु चीनस्य विकसितयात्रादृश्यस्य अभिन्नः भागः अस्ति । झिन्जियाङ्ग-गान्सू-इत्यादीनां गन्तव्यस्थानानां कृते अभूतपूर्वं पर्यटन-यातायातस्य अनुभवः भवति, ये स्वस्य आश्चर्यजनक-दृश्यानि, अद्वितीय-सांस्कृतिक-विरासतां च आकृष्टाः सन्ति ।
अस्मिन् वर्षे यात्रिकाः एतेषां स्थानानां प्रामाणिकं आकर्षणं अन्विषन्ति – एषा आकांक्षा "सांस्कृतिकपर्यटन"-अनुभवानाम् सफलतायां प्रतिबिम्बिता । उदाहरणार्थं शान्क्सी अद्यैव लोकप्रियक्रीडा "ब्लैक् मिथ्: वुकोङ्ग" इत्यनेन सह सम्बद्धतायाः कारणात् प्रमुखतां प्राप्तवान् । अत्र कोऽपि आश्चर्यं नास्ति यत् अयं प्रदेशः अधिकाधिकं पर्यटकं आकर्षयति, ये युन्क्सियाङ्ग-गुहा, निलम्बित-मठः, य्क्सियान्-नगरस्य प्रतिष्ठित-काष्ठ-गोपुरम् इत्यादीनां प्राचीन-चमत्कारानाम् अन्वेषणाय उत्सुकाः सन्ति
परन्तु एताः यात्राः केवलं दर्शनात् परं गच्छन्ति – ते विसर्जनस्य विषये, जीवनस्य अद्वितीयरीत्या अनुभवस्य विषये सन्ति। कल्पयतु यत् गांसु-नगरस्य अथवा झिन्जियाङ्ग-नगरस्य विशालेषु परिदृश्येषु पेडलेन गत्वा प्राचीनमन्दिराणां पारम्परिकग्रामाणां च अन्वेषणं कुर्वन् ताजावायुः श्वसिति । सायकलयानस्य क्रिया एव यात्रां विमर्शात्मके अनुभवे परिणमयति ।
तथा च एषा प्रवृत्तिः केवलं घरेलुसाहसिककार्यक्रमेषु एव सीमितः नास्ति। यथा यथा फ्रान्स, जर्मनी, इटली इत्यादयः देशाः दीर्घदूरयात्रायाः कृते अधिकाधिकं लोकप्रियाः भवन्ति तथा तथा वर्धमानाः यात्रिकाः स्थायिविकल्पान् प्रति मुखं कुर्वन्ति एताः यात्राः चहलपहलात् पलायनं प्रददति, तथैव अन्यदेशस्य संस्कृतिषु इतिहासेषु च गभीरं गन्तुं शक्नुवन्ति ।
कदाचित् तुर्कीदेशस्य शान्ततटीयग्रामं चिन्वितुं वा दुबई-नगरस्य श्वासप्रश्वासयोः कृते वास्तुकलायां द्विचक्रयोः आश्चर्यचकितः भवितुम् अर्हति । द्विचक्रिका न केवलं व्यक्तिगतं अन्वेषणं प्रदाति अपितु गन्तव्यस्थानानां विषये अद्वितीयं दृष्टिकोणं अपि प्रदाति, जनान् स्थानैः सह एतादृशेन प्रकारेण संयोजयति यत् पारम्परिकयात्रा प्रायः गृहीतुं असफलं भवति इदं मनःसन्धानस्य एकं कार्यं यत् यात्रिकाः यथार्थतया सम्बद्धाः, स्वअनुभवेषु निमग्नाः च इति अनुभवन्ति ।