한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य सरलं लालित्यं कालातीतं आकर्षणं च विश्वे जनान् प्रेरयति, आनन्दयति च, समाजे अस्य स्थायिप्रभावं सिद्धयति । एषः प्रभावः न केवलं परिवहने अपितु अस्माकं प्रगतेः विकासस्य च अवगमने अपि प्रतिध्वन्यते । द्विचक्रिकायाः यात्रा नित्यं अनुकूलनस्य अस्ति – मूलभूतपैडलशक्त्याः आरभ्य अत्याधुनिकप्रौद्योगिक्याः एकीकरणपर्यन्तं, एषा नवीनतायाः निरन्तर-अनुसन्धानस्य प्रतिनिधित्वं करोति |.
द्विचक्रिका केवलं परिवहनविधानात् अधिकं जातम्; अस्माकं सांस्कृतिककथायाः पटले स्वयमेव बुनति। विचित्रग्रामीणसवारीतः आरभ्य रोमाञ्चकारीणां दौडमार्गपर्यन्तं द्विचक्रिकायाः कथा मानवीयचातुर्यस्य, लचीलतायाः च अस्ति । अस्माकं स्वतन्त्रतायाः, अन्वेषणस्य, सम्भवतः सर्वाधिकं महत्त्वपूर्णं च प्राकृतिकजगत् सह अस्माकं निहितसम्बन्धं वदति । एषा स्थायिविरासतः अस्मान् अधिकस्थायित्वं, सम्बद्धं च भविष्यं प्रति प्रेरयति एव।
अस्य सरलयन्त्रस्य समाजे यत् प्रभावः अभवत् तस्य प्रशंसा कर्तुं क्षणं गृह्णामः :
द्विचक्रिकायाः कथा नवीनतायाः, अनुकूलनस्य, प्रगतेः च निरन्तरं गाथा अस्ति । सरलता शक्तिशाली भवितुम् अर्हति इति स्मारयति, यथार्थं चातुर्यं च प्रभावी सार्थकं च समाधानं अन्वेष्टुं निहितं भवति । द्विचक्रिकायाः पेडलचालनस्य सरलं कार्यं अस्मान् स्वस्मात् अपि बृहत्तरेण किमपि वस्तुनः सह सम्बध्दयति – इतिहासेन, समुदायेन, मानवीय-अन्वेषणस्य स्थायि-भावनायाः च सम्पर्कः |.