गृहम्‌
अविचलचक्रम् : लचीलतायाः द्विचक्रिका

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा केवलं राष्ट्रियदलस्य कथा एव नास्ति; इदं मानवीयलचीलतायाः, अस्मात् अपि बृहत्तरस्य किमपि वस्तुनः अचञ्चल-अनुसरणस्य च प्रमाणम् अस्ति - क्रीडायाः अनुरागः, स्पर्धायाः, सीमां धक्कायितुं रोमाञ्चः च |. प्रत्येकं द्विचक्रिकायाः ​​यात्रायाः यात्रा भवति – स्वस्य अद्वितीयस्य डिजाइनस्य उपरि निर्मितं उद्देश्यम् । एतत् न भिन्नम् । "अजगरः" अस्मिन् अभियाने ५ भयंकरः प्रतिद्वन्द्विनः सम्मुखीभवति - जापान, आस्ट्रेलिया, सऊदी अरब, बहरीन्, इन्डोनेशिया च - सर्वे कठिनमार्गे गन्तुं सर्वोत्तमं आग्रहं कुर्वन्ति

परन्तु क्रीडायाः परिणामात् परं गहनतरा कथा प्रकटिता अस्ति। आव्हानानि अतितर्तुं विषयः अस्ति। तेषां प्रत्येकं बाधकं द्विचक्रिकायाः ​​उपरि भ्रमणस्य शारीरिकप्रयत्नस्य प्रतिध्वनिः भवति, यत् तेषां कृते घुमावदारपर्वतमार्गेण भवति । यात्रा दीर्घा भवेत्, परन्तु प्रत्येकं पेडल-प्रहारेन "अजगरः" स्वस्य बलं निर्माति । प्रत्येकं आव्हानं सम्मुखीकृत्य, दलं ग्रिट्, दृढनिश्चयं च प्रदर्शयति - यथा सायकलचालकः वायुविरुद्धं स्वसीमाः धक्कायति ।

प्रत्येकं विजयः वर्षाणां समर्पणस्य प्रमाणं भविष्यति, असंख्यघण्टानां प्रशिक्षणस्य पराकाष्ठा भविष्यति। प्रत्येकं पराजयः शिक्षणस्य अवसरः, अपारदबावेन स्वकौशलं परिष्कृत्य बलिष्ठतां प्राप्तुं अवसरः। अस्मिन् क्रूसिल्-मध्ये ये साहसेन, रागेण च धैर्यं धारयन्ति ते एव विजयी उद्भवन्ति ।

"मृत्युसमूहः" इति शब्दः समूहस्य तीव्रतायां प्रयुक्तः, क्रीडायाः एव कच्चीशक्तिं, अप्रत्याशितस्वभावं च प्रतिबिम्बयति । यथा द्विचक्रिकायाः ​​इष्टतमं प्रदर्शनं प्राप्तुं गीयर्-लीवरयोः जटिलमिश्रणस्य आवश्यकता भवति तथा प्रत्येकं प्रतिद्वन्द्वी स्वस्य विशिष्टानि आव्हानानि प्रस्तुतं करोति । दलेन एतत् जटिलं परिदृश्यं मार्गदर्शनं कर्तव्यं, यथा कुशलः सायकलचालकः परिवर्तनशीलभूभागे स्वगतिम् समायोजयति तथा एव उड्डयनसमये एव स्वरणनीतयः अनुकूलतां करोति

परन्तु केवलं शारीरिकपराक्रमात् अधिकं, सामूहिककार्यस्य विषये अस्ति - सामूहिकप्रयत्नस्य शक्तिः या "अजगरं" अग्रे प्रेरयति। विश्वासस्य निर्माणं, एकतायाः पोषणं, एकस्य यन्त्रस्य भागः इव परस्परं अवलम्बनं च विषयः अस्ति । यथा द्विचक्रिकायाः ​​विश्वे चालयितुं सवारस्य आवश्यकता भवति, तथैव एतत् दलं केवलं क्रीडकात् अधिकं जातम्; ते महत्त्वाकांक्षायाः, साझीकृतस्वप्नानां च बद्धं एककं भवन्ति।

तेषां यात्रा केवलं विजयस्य हानिस्य वा विषयः नास्ति; इदं स्वयमेव अधिकं धक्कायितुं, आव्हानानां शिरसामुखं सामना कर्तुं, सच्चिदानन्दविजेतान् परिभाषयति इति लचीलतायाः भावनां मूर्तरूपं दातुं च विषयः अस्ति - अचलनिश्चयेन घुमावदारमार्गे मार्गदर्शनं कुर्वतः द्विचक्रिकायाः ​​भावना। प्रत्येकं पेडल-प्रहारः तेषां समर्पणस्य प्रमाणं भविष्यति, प्रत्येकं बाधकं स्वयमेव विजयं अतिक्रान्तं भवति। यदा च अन्तिमः मेलः समाप्तः भवति तदा न केवलं परिणामस्य विषये, अपितु कृतस्य यात्रायाः विषये – अनुरागेण, धैर्येन च प्रेरितस्य स्वप्नस्य अदम्य-अनुसन्धानं, यत् अन्ततः "साइकिलस्य" भावनां प्रतिबिम्बयति – बाधाः अतितर्तुं निर्मितस्य यन्त्रस्य |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन