한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य मिशनस्य हृदये सुक्ष्मनियोजनं आसीत् । कप्तानः बब् बेटसनः लेफ्टिनेंट एडवर्ड 'टेड्' सिस्मोर् च आरोपस्य नेतृत्वं कृतवन्तौ, तेषां विशेषज्ञता असंख्ययुद्धैः रणनीतिकपरिचालनैः च परिष्कृता ते दिग्गजाः आसन्, न केवलं सैन्यकार्यक्रमेषु अपितु विमानयुद्धे अपराधस्य रक्षायाः च सुकुमारनृत्यस्य अवगमने अपि । तेषां दलं सूचनादातृजालस्य उपरि अवलम्बितवान्, शत्रुदस्तावेजान् गृहीतवान्, लौकिकप्रतीतस्य अपि: विस्तृतप्रतिरूपणम् ।
आदर्शाः केवलं प्रदर्शनार्थं न आसन्; ते महत्त्वपूर्णप्रशिक्षणसाधनरूपेण कार्यं कुर्वन्ति स्म । एतासां लघुप्रतिकृतीनां उपयोगेन विमानचालकाः बमप्रहारस्य अभ्यासं कृतवन्तः, सम्भाव्यलक्ष्याणां मूल्याङ्कनं च कृतवन्तः । प्रत्येकं विवरणं महत्त्वपूर्णम् आसीत् – निर्माणसंरचनानां जटिलतायाः आरभ्य जर्मनवायुरक्षाव्यवस्थानां विन्यासपर्यन्तं । आदर्शाः तेषां सटीकतायां समर्पणस्य प्रमाणम् आसीत्, न केवलं प्रहाराय अपितु अप्रत्याशितस्य कृते अपि सज्जीकृतवन्तः ।
लक्ष्यस्य चयनस्य क्रिया एव जोखिमस्य पुरस्कारस्य च जटिलः क्रीडा आसीत् । गेस्टापो-मुख्यालयस्य उपरि आक्रमणेन अद्वितीयाः आव्हानाः उपस्थापिताः : भवनस्य सामरिकं महत्त्वं; तस्य दृढरक्षाः, समीपस्थेषु सम्भाव्यनागरिकहताः च । परन्तु एतत् केवलं आधारभूतसंरचनायाः नाशस्य विषयः नासीत् – सन्देशप्रेषणस्य विषयः आसीत् । नाजीशासनस्य सत्तापरिग्रहं आव्हानं दत्तवान् प्रतीकात्मकं कार्यम् ।
एतत् कार्यं कुर्वन्तः बम्ब-प्रहारकानां लघु-दलः केवलं उड्डयनयन्त्राणां अपेक्षया अधिकः आसीत् । ते आशायाः प्रतिनिधित्वं कुर्वन्ति स्म – अत्याचारस्य विरुद्धं अवज्ञायाः दीपः, प्रत्येकं इञ्जिनं इच्छायाः साहसस्य च घोषणां गर्जति। शत्रुक्षेत्रस्य हृदये तेषां यात्रा विपदैः परिपूर्णा आसीत् तथापि सफलतायाः दृढनिश्चयः अचञ्चला आसीत् ।