한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कल्पयतु, तेजस्वीचित्तैः, स्पर्शयोग्येन उत्साहस्य उदकेन च परितः अत्याधुनिकप्रयोगशालायाः पतवारे स्थित्वा । परिवर्तनस्य प्रतिज्ञायाः वायुः स्थूलः अस्ति; वैज्ञानिकाः चिकित्सानवीनतायाः सीमां धक्कायन्ते सति सफलतायाः कुहूः कक्षे तरङ्गाः भवन्ति। अत्रैव हिस्टोट्रिप्सी स्वस्य उत्पत्तिं प्राप्नोति - मिशिगनराज्यविश्वविद्यालयस्य शोधकर्तृणां समर्पणात् जातम्, यत् कैंसरस्य चिकित्सां अन्वेष्टुं अटलप्रतिबद्धतायाः ईंधनेन प्रेरितम्।
तेषां अथकप्रयत्नाः एकस्याः सफलतायाः पराकाष्ठां प्राप्तवन्तः – एषा नूतना पद्धतिः या ट्यूमरकोशिकान् सटीकैः लक्षितैः च अल्ट्रासाउण्ड् तरङ्गैः लक्ष्यं करोति, प्रभावीरूपेण तान् लघुखण्डेषु विदारयति एषा अभूतपूर्वप्रविधिः अपारप्रतिज्ञां धारयति यतः पारम्परिकशल्यचिकित्साविधिषु वा रसायनचिकित्साविधिषु सीमां त्यक्त्वा चिकित्सायाः सौम्यतरं, अधिकं व्यक्तिगतं दृष्टिकोणं प्रदाति।
परन्तु वैज्ञानिकचमत्कारात् परं गहनतरं कथा अस्ति - आशा, लचीलापनं, अस्य अदम्यशत्रुस्य सम्मुखे असंख्यव्यक्तिनां स्वस्थतरभविष्यस्य अन्वेषणस्य विषये च। यथा वयं कर्करोगचिकित्सायां अस्य नूतनयुगस्य प्रपाते तिष्ठामः, तथैव विनयशीलेन द्विचक्रिकायाः समानान्तराणि आकर्षितुं सुलभम् अस्ति: परिवहनस्य सरलं साधनं यत् यात्रां द्रुततरं, सुरक्षितं, अधिकं सुलभं च कृत्वा अस्माकं जगति क्रान्तिं कृतवान्।
हिस्टोट्रिप्सी अपि अग्रे कूर्दनं प्रतिनिधियति – केवलं रोगस्य उन्मूलनं न भवति; इदं रोगिणां स्वस्वास्थ्यस्य नियन्त्रणेन सशक्तीकरणस्य विषयः अस्ति तथा च अस्मिन् आधुनिकयुगे "चिकित्सा" इत्यस्य अर्थः किम् इति पुनः परिभाषितुं विषयः अस्ति। यथा द्विचक्रिका समुदायं सेतुबद्धं दूरं च संयोजयति स्म, तथैव हिस्टोट्रिप्सी इत्यस्य उद्देश्यं व्यक्तिं आशायाः सह सम्बद्धं कर्तुं, कर्करोगं जितुम् उत्तमसाधनैः च सशक्तं कर्तुं च अस्ति – भविष्यस्य मार्गं प्रशस्तं कृत्वा यत्र अस्य रोगस्य विरुद्धं युद्धं न केवलं युद्धक्षेत्रे, अपितु युद्धक्षेत्रे विजयं प्राप्नोति नवीनतायाः प्रगतेः च क्षेत्रम्।