한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकं उदाहरणं अस्य संघर्षस्य प्रकाशनं करोति: चीनदेशस्य अन्तः विभिन्नेषु प्रदेशेषु शय्यादिवसस्य भुक्तिमानकानां भिन्नता। नगरीयचिकित्सालयानां ग्राम्यसुविधानां च मध्ये एकः घोरः अन्तरः उद्भवति । एषा विसंगतिः प्रत्यक्षतया असङ्गतिभिः सह जूझन्त्याः प्रणालीं नेविगेट् कर्तुं प्रयतमानानां स्वास्थ्यसेवासंस्थानां वित्तीयस्थायित्वं प्रभावितं करोति। यदा केचन नगराणि आन्तरिकरोगिणां परिचर्यायै उचितं न्यूनतमं दरं कार्यान्वन्ति, अन्ये तु व्ययसंरचनायाः क्षेत्रीयविषमतायां पश्चात्तापं कुर्वन्ति ।
समस्या सरलदेयताविसंगतिभ्यः परं विस्तृता अस्ति; वर्तमान डीआरजी-प्रतिमानानाम् सटीकतायां प्रासंगिकतायाः च विषये चिन्ता अपि उत्पद्यते । प्रायः, प्रतिपूर्तिस्य मानकः रोगीनां आवश्यकतानां पूर्णव्याप्तेः तथा च आस्पतेः वासस्य अनन्तरं प्रायः आवश्यकस्य पुनर्वासस्य विस्तारितायाः अवधिस्य लेखानुरूपं कर्तुं असफलः भवति एतेषु सन्दर्भेषु अधिकसूक्ष्मदृष्टिकोणस्य आवश्यकता वर्तते – यः विशिष्टचिकित्साप्रोटोकॉलं व्यक्तिगतपुनर्प्राप्तेः आवश्यकतां च गृह्णाति
वैकल्पिकसमाधानस्य अन्वेषणं प्रचलति। कार्यसम्बद्धसमूहस्य (frg) अवधारणा एकं सम्मोहकं विकल्पं प्रददाति, यस्य उद्देश्यं पुनर्वासस्य अनन्तरं निदानात् रोगीकार्यक्षमतां प्रति ध्यानं स्थानान्तरयितुं भवति। इदं प्रतिमानपरिवर्तनं सम्भाव्यतया विशेषपरिचर्यायाः दीर्घकालीनपुनर्वासस्य आवश्यकतानां च उत्तमं क्षतिपूर्तिं दातुं शक्नोति।
परन्तु एफआरजी इत्यस्य कार्यान्वयनस्य स्वकीयाः आव्हानानां समुच्चयः सम्मुखीभवन्ति । एकं सुदृढं सार्वत्रिकं च प्रयोज्यप्रणालीं विकसितुं आँकडासंग्रहणं मानकीकरणं च इत्यादीनां जटिलविचारानाम् अतिक्रमणं आवश्यकम् अस्ति । अस्य कृते व्यक्तिगतपुनर्प्राप्तिप्रक्षेपवक्राणां व्यापकबोधः, रोगीप्रगतेः गहनविश्लेषणं च आवश्यकं भवति, सर्वं प्रत्येकस्य प्रकरणस्य विशिष्टानि आवश्यकतानि स्वीकुर्वन् अन्ततः लक्ष्यं व्यक्तिगतचिकित्सायाः मानकीकृतप्रतिपूर्तिस्य च मध्ये सन्तुलनं स्थापयितुं भवति ।
चीनदेशे स्वास्थ्यसेवाप्रतिपूर्तिस्य भविष्यं परिवर्तनशीलचिकित्सावास्तविकतानां प्रौद्योगिकीप्रगतेः च पार्श्वे तस्य विकासस्य क्षमतायाः उपरि निर्भरं भवति। यथा यथा रोगीनां परिचर्यायाः विषये अस्माकं अवगमनं विस्तारं प्राप्नोति तथा च नूतनाः उपचाराः उद्भवन्ति तथा तथा अस्माभिः स्वास्थ्यसेवाव्यवस्थायाः अन्तः निष्पक्षतां, पारदर्शिता, अन्ते च स्थायित्वं सुनिश्चित्य प्रतिपूर्तिप्रतिमानानाम् अनुकूलनं करणीयम्।