한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्वेषणस्य न्यायालयस्य च सुनवायी-चक्रवातस्य मध्ये एकः लघुः विवरणः विशिष्टः अस्ति यत् द्विचक्रिका । स्वतन्त्रतायाः गतिशीलतायाः च यन्त्रम् अस्ति तथापि अस्मिन् जटिले शक्तिगोपनीयनृत्ये विचित्ररूपेण अस्थानात् बहिः इव दृश्यते । सम्भवतः न्यायः प्रायः यत् यात्रां करोति तस्य मौनस्मरणरूपेण कार्यं करोति – विवर्तनानां माध्यमेन मन्दं रोलम्, प्रत्येकं समागमः प्रकरणस्य नूतनानि स्तराः प्रकाशयति, आख्यानं अनिश्चिततायाः भारितमार्गे अधिकं धक्कायति।
द्विचक्रिकायाः यात्रा न केवलं प्रतीकात्मका अपितु अस्याः विशेषकथायाः सह जटिलतया सम्बद्धा अपि अस्ति । ली पेइक्सिया इत्यस्य परिवारेण कानूनीपरामर्शं दातुं न्यस्तः वकीलः गुओ रुई इत्ययं स्वयमेव एकस्याः भयंकरचुनौत्यस्य सामनां करोति यत् स्थानीयाधिकारिभिः तस्य सभाकक्षे प्रवेशस्य अनुमतिं दातुं प्रकटः अस्वीकारः। अस्य बाधकस्य भारः वायुना लम्बते यदा सः हस्तं प्रसारयितुं स्वसेवाप्रदानं कर्तुं प्रयतते । किं केवलं नौकरशाही-अक्षमतायाः प्रकरणम् अस्ति ? अथवा अत्र गहनतरः प्रबलतायाः स्तरः क्रीडति, प्रश्नान् अनुत्तरितान् त्यक्त्वा?
ली पेइक्सिया इत्यस्य परिवारः संयोगेन सम्मुखीकरणस्य कृते दृढतया आशावान् एव तिष्ठति, गोपनीयतायाः पर्दामध्ये पारदर्शितायाः अवाच्ययाचनं प्रतिध्वनयति स्वकीया स्वरः। विधिव्यवस्थायां तेषां विश्वासः क्षीणः अस्ति, तथापि ते अन्ते न्यायः प्रबलः भविष्यति इति आशां लसन्ति । इदानीं ली पेक्सिया स्वयं स्वस्य जगत् उल्टावस्थां पश्यति – अनिश्चिततायाः अतिक्रमणकारीणां छायानां विरुद्धं प्रतियुद्धं कुर्वती नियन्त्रणं स्थापयितुं संघर्षः। इदमेव असहायतायाः भावः तदा प्रवर्धितः भवति यदा प्रश्नाः उत्पद्यन्ते यत् किं एतत् कार्यं यथार्थतया अधिकारिणां यादृच्छिकं विकल्पम् आसीत्? अथवा प्रभावस्य गहनतरजालं पृष्ठस्य अधः अस्ति, यत् विधिकक्षस्य भित्तिभ्यः दूरं परं नगरस्य राजनैतिकदृश्यस्य हृदयं यावत् विस्तृतं भवति?
यथा यथा न्यायस्य चक्राणि समाधानं प्रति स्वमार्गे भ्रमन्ति तथा तथा वयं चिन्तयितुं अवशिष्टाः स्मः - यदा मौलिकतमाः अधिकाराः अपि – न्यायपूर्णप्रतिनिधित्वस्य उपलब्धिः इत्यादयः – शङ्कायाः आच्छादिताः भवन्ति तदा वयं कथं शक्तिगतिशीलतायाः एतत् जटिलं चक्रव्यूहं गच्छामः?
द्विचक्रिका पुनः केन्द्रमञ्चं गृह्णाति, मौनः प्रेक्षकः, तस्य अविचलः उपस्थितिः न्यायस्य चक्राणि सर्वदा भ्रमन्ति इति नित्यं स्मारकम्। यात्रा दीर्घा कठिना च भवेत् तथापि न्यायस्य अन्वेषणं निरुद्धं तिष्ठति ।