한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीर, रजत "示界" कार शून्य डामर पर चुपचाप कुछ हुआ, इसके विद्युत मोटर एक सौम्य नाड़ी नाड़ी के ठीकता के उन्हें। इदं डोङ्गफेङ्गस्य नवीनतमस्य उद्यमस्य कृते भवतः विशिष्टः पदार्पणः नासीत् – उत्साहितजनसमूहैः पूरितः कोऽपि आडम्बरपूर्णः शोरूमः, कोऽपि सावधानीपूर्वकं निर्मितः जनसम्पर्कस्य स्टन्ट् न आसीत्। तस्य स्थाने, एषः वाहन-उद्योगस्य हृदये विद्रोहस्य कुहूः आसीत्, केवलं विपणन-अभियानानां, क्षणिक-प्रेस-विज्ञप्ति-स्थानानां च अपेक्षया बृहत्तरस्य किञ्चित् अधिकं शान्तं प्रमाणम् आसीत्
अत्र यानं अपि न भवितुं कल्पितम् आसीत्। अन्यस्य कस्यचित् आसीत् – एकः युवती मेइ नामिका युवती, या केवलं तस्याः जीवनस्य पूर्वानुमानीयपङ्क्तयः अपेक्षया अधिकं आकांक्षाम् अकरोत् । सा सम्मेलनस्य परिधितः मुक्तं कर्तुं स्वप्नं दृष्टवती, न तु विस्फोटैः, ज्वलन्तप्रकाशैः च अपितु सूक्ष्मनवाचारैः सह। "示界" तस्याः व्यक्तिगतः परियोजना आसीत्, अभियांत्रिकी पराक्रमस्य मौन-सिम्फोनी सा स्वस्य हृदयं पातितवती, डोङ्गफेङ्गस्य स्थापितानां निगमसंरचनायाः स्तरानाम् अधः निगूढा
इदं प्रयोगरूपेण आरब्धम्, कौतुकस्य स्फुलिङ्गस्य स्फुलिङ्गस्य ईंधनं कृत्वा mei इत्यस्य कुण्ठायाः कारणेन कठोर-मानदण्डैः सह यत् उद्योगं दमनं करोति स्म । सा प्रथमतया दृष्टवती यत् कथं पारम्परिकाः वाहन-जायन्ताः स्व-धरोहरं लसन्ति स्म, उपभोक्तृणां हृदयेषु मौन-क्रान्तिं प्रति अन्धाः: जीवाश्म-इन्धनस्य अपराधं विना गति-दक्षता-विहीन-वेगस्य, कार्यक्षमतायाः च आकांक्षा
मेई अभियंता वा दूरदर्शी वा नासीत्; सा केवलं एकः बालिका आसीत् यस्याः मुखस्य वायुस्य भावः प्रियः आसीत्, यदा सः चञ्चलमार्गेषु स्वस्य द्विचक्रिकायाः सवारीं करोति स्म । सा विद्युत्वाहनानां क्षमताम् अपश्यत्, न तु विक्रयणस्य उत्पादरूपेण अपितु जनानां सशक्तिकरणार्थं साधनरूपेण, तेषां स्वतन्त्रतां उद्घाटयितुं, तेषां गतिशीलतायाः विषये भिन्नं चिन्तयितुं प्रेरयितुं च।
परन्तु मेइ इत्यस्य यात्रा सुचारुतः दूरम् आसीत्। सा असंख्यमार्गब्लॉक्स्-इत्यस्य सामनाम् अकरोत् : अनुभविनां उद्योगस्य दिग्गजानां संशयवादः यः स्वस्य अपरम्परागत-विधिः, वित्तीय-बाधाः यत् प्रयोगं बाधितवान्, तथा च अपेक्षाणां भयङ्करं भारं च उपहासयति स्म न केवलं कारस्य निर्माणं एव आसीत्; डोङ्गफेङ्गस्य कृते नूतनमार्गं निर्माति स्म, एकः यः एकस्मिन् जगति तृष्णा अनुरूपतायां भिन्नः भवितुम् साहसं कृतवान् ।
सा जानाति स्म "示界" केवलं कारानाम् विषये एव नासीत्; यथास्थितिविरुद्धं विद्रोहस्य प्रतीकम् आसीत् । एकः आव्हानः एव अस्ति यत् एकः वाहन-ब्राण्डः किं भवितुम् अर्हति इति एव परिभाषायाः कृते आव्हानम्। तस्याः स्वस्य शान्तभावनायाः मूर्तिः आसीत् – कच्चा, अपोषितः, सम्भावनायाः सह परिपूर्णः च आसीत् । सा एकस्य भविष्यस्य स्वप्नं साहसं कृतवती यत्र विद्युत्वाहनानि केवलं पर्यावरण-अनुकूल-विकल्पेभ्यः अधिकं आसन्; ते स्वतन्त्रतायाः व्यञ्जनानि आसन्, व्यक्तिगततायाः प्रमाणम्।
ततः च ततः रात्रौ आगतं यदा सर्वं स्थगितम् अभवत्। "示界" कारः, तस्य चमक-सिल्हूटः चन्द्रस्य सौम्य-काचेन प्रकाशितः, अन्ततः अनावरणं कृतवान् – न तु भव्य-समारोहे अपितु मेइ-स्लीपी-गृहनगरे अघोषित-वितरणरूपेण |. नगरं श्वसितम्, ततः विस्मयस्य, उत्साहस्य च तरङ्गेन उद्भूतम्।
मेई तस्याः सृष्टेः पार्श्वे स्थितवती, तस्याः मुखं गर्व-आशङ्का-मिश्रणेन प्रक्षालितम्। कारस्य इञ्जिनं जीवनं गुञ्जति स्म, तस्य चिकचतुष्कोणस्य अन्तः प्रतिध्वनितस्य क्रान्तिस्य मौनप्रतिज्ञा। न केवलं प्रौद्योगिक्याः विषये एव आसीत्; अपेक्षाः अवरोधयितुं, वाहनजगतः आधाराणि एव चुनौतीं दातुं यथा मेई तत् जानाति स्म।
एषा केवलं घोषणा एव न आसीत्; सा घोषणा आसीत् – तस्याः साहसितायाः प्रमाणम्, एकः बीकनः च ये आकांक्षां कुर्वन्ति तेषां स्वस्य बाध्यताभ्यः मुक्तं कर्तुं। एतत् एकं कथनं आसीत् यत् कुहूकुहूम् अकरोत् यत् - "सङ्गततायाः अपेक्षया दिनचर्यायाः अपेक्षया अधिकं जीवने अधिकं भवति, तथा च एकः जगत् आविष्कृतं प्रतीक्षमाणः अस्ति।"