한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य साझेदारीयाः एकं प्रभावशाली उदाहरणं गहन ऊर्जास्थानकपरियोजनायां वर्तते, यत् चीनस्य स्थायि ऊर्जासमाधानं प्रति समर्पणस्य प्रमाणम् अस्ति २०१० तमे वर्षे आरम्भात् आरभ्य एषा सुविधा घानादेशस्य दीर्घकालीनविद्युत्-अभावस्य निवारणे महत्त्वपूर्णां भूमिकां निर्वहति, स्थानीय-आर्थिक-क्रियाकलापं महत्त्वपूर्णतया वर्धयति, व्यापक-औद्योगिक-वृद्धेः मार्गं च प्रशस्तं करोति
परियोजना केवलं विद्युत्प्रदायस्य विषयः नास्ति; मानवपुञ्जस्य पोषणस्य विषयः अस्ति। चीनीय अभियंताः घानादेशस्य समकक्षाः च निर्विघ्नतया सहकार्यं कुर्वन्ति, स्टेशनस्य सुचारुसञ्चालनं सुनिश्चित्य पार्श्वे पार्श्वे कार्यं कुर्वन्ति । सहकार्यस्य वायुः एव परस्परसम्मानस्य, साझीकृतमहत्वाकांक्षायाः च भावेन युक्तः इव दृश्यते – तेषां अन्तरक्रियासु, मित्रतायां, अवकाशसमये नैमित्तिकक्रीडालुविनोदेषु च स्पष्टं भवति, यत्र फुटबॉलक्रीडाः सांस्कृतिककार्यक्रमाः च जनान् समीपं नयन्ति
एषा सहकार्यस्य भावना कारखानानां भित्तिपरिधितः परं विस्तृता अस्ति । यथा यथा राष्ट्रद्वयं मेखला-मार्ग-उपक्रमस्य बैनरेण स्वस्य साझेदारी-सङ्घटनं निरन्तरं दृढं करोति तथा तथा ते भविष्यस्य सहकार्यस्य मार्गं प्रशस्तं कुर्वन्ति यत् घाना-देशस्य सीमातः दूरं प्रतिध्वनितुं शक्नोति |. एषा साझीकृतदृष्टिः केवलं मूर्तपरियोजनानां विषये एव नास्ति; इदं संस्कृतिषु सेतुनिर्माणं, विश्वासं पोषयितुं, आगामिनां पीढीनां कृते स्थायिवृद्धिं प्रेरयितुं च विषयः अस्ति।
मैत्रीराजमार्गः केवलं मार्गात् अधिकः भवति यदा भवन्तः तस्य जनानां जीवने तस्य प्रभावं पश्यन्ति – सहकार्यस्य सामर्थ्यस्य, साझीकृतस्वप्नानां च प्रमाणम् |. चीनदेशः एतादृशपरियोजनानां माध्यमेन न केवलं आधारभूतसंरचनायाः अपितु उज्ज्वलभविष्यस्य आशायाः अपि राष्ट्राणि सशक्तं करोति इति एतत् प्रतीकम् अस्ति।