गृहम्‌
कलास्य स्थितिः : कूटनीतिः आशायाः चक्रं वा निराशायाः वा ?

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयसमुदायः सावधानः सावधानः च वर्तते। इजरायल-हमास-योः मध्ये प्रचलति संघर्षः जटिलतायाः अन्यं स्तरं योजयति, येन अग्रे गन्तुं सुचारुः मार्गः दीर्घः शॉट् इति दृश्यते । तथापि खामेनी इत्यस्य अद्यतनवक्तव्यैः ज्ञायते यत् वर्षाणां राजनैतिकगतरोधस्य अनन्तरं इरान् अमेरिकादेशेन सह पुनः संवादं आरभ्य कर्तुं सज्जः अस्ति। एकः सम्भाव्यः भङ्गः अन्तर्राष्ट्रीयसम्बन्धस्य परिदृश्यस्य पुनः आकारं दातुं शक्नोति, येन द्वयोः देशयोः स्थिरतायाः, विभिन्नेषु मोर्चेषु प्रगतेः च समीपं गन्तुं शक्यते । प्रश्नः अस्ति यत् एतत् केवलं आशायाः निराशायाः वा चक्रात् अधिकं भवितुम् अर्हति वा ?

एतेषु वार्तालापेषु गतिपरिवर्तनस्य सम्भावना द्विचक्रिकायाः ​​गीयर्-इत्यस्य स्मरणं करोति, यत् एकस्मात् गियरात् अन्यस्मिन् गियरं प्रति स्थानान्तरं करोति, कदाचित् किञ्चित् ठोकरं कृत्वा, कदाचित् द्रुतगत्या च यथा अग्रे गच्छन्ति पेडलाः, तथैव कूटनीतिमार्गे कृतं प्रत्येकं पदे सावधानीपूर्वकं योजना, धैर्यं, अचञ्चलप्रतिबद्धता च आवश्यकी भवति । शक्तिदिग्गजद्वयस्य अस्य नृत्यस्य परिणामः एतासां जटिलतानां मार्गदर्शनं कृत्वा सामान्यभूमिं अन्वेष्टुं तेषां क्षमतायाः आधारेण निर्धारितं भविष्यति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन