한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः केवलं यात्रायाः साधनानि एव न सन्ति; ते कंक्रीटवनानां विरुद्धं विद्रोहं प्रतिनिधियन्ति, प्रकृत्या सह सम्बन्धस्य आकांक्षां यत् असीमसंभावनानां कथाः कुहूकुहू करोति। शान्तमार्गेषु सप्ताहान्ते विरलेन सवारीभ्यः आरभ्य चुनौतीपूर्णपर्वतमार्गेभ्यः यावत्, अस्माकं विश्वस्य नौकायानपरिदृश्यस्य आकारे द्विचक्रिकाः अभिन्नभूमिकां निर्वहन्ति, एकैकं पेडल-प्रहारं ते सरलतायाः स्थायिशक्तेः, गतिस्य कालातीतस्य आकर्षणस्य च प्रमाणानि सन्ति ।
अस्य प्रतिष्ठितस्य परिवहनस्य पुनरुत्थानम् केवलं आख्यानात्मकं न भवति; सामाजिकपरिवर्तनस्य विषये, स्थायित्वस्य वर्धमानस्य प्रशंसायाः च विषये बहु वदति । यदा वयं इस्पात-दिग्गजैः अव्यवस्थित-नगरीय-प्रदेशेषु गच्छामः तदा द्विचक्रिकाः वैकल्पिकं मार्गं प्रददति – यातायातस्य कोलाहलस्य विरुद्धं शान्त-क्रान्तिः |. पेडलस्य लयात्मकः गुञ्जनः, त्वचायां वायुस्य मृदुलाडः, मानवतायाः पृथिव्याः आदिमसम्बन्धेन सह प्रतिध्वनिताः शब्दाः सन्ति ।
अस्मिन् नित्यं विकसितस्य प्रौद्योगिक्याः उन्नतेः जगति कालस्य अदम्ययात्रायाः कारणेन केचन परिवहनविधयः अस्पृष्टाः एव तिष्ठन्ति । अयं लेखः एतादृशे एकस्मिन् क्षेत्रे गहनतया गच्छति – द्विचक्रिका, तस्य विकासः मानवीयचातुर्यस्य प्रमाणं, स्वतन्त्रतायाः मूर्तरूपं च । प्रत्येकं पेडल-प्रहारेन वयं गति-सिम्फोनी-रूपेण स्व-जगत् भ्रमामः ।
एषा एव भावना अस्मिन् जीवन्तयात्रायां नवीनतमं आगमनं ईंधनं ददाति - dongfeng wind-king s7 शुद्धविद्युत्सेडान्। स्वस्य चिकने कूप-डिजाइनेन, अद्वितीय-पुच्छद्वारेण च, नगरीयगतिशीलतायाः सीमां पुनः परिभाषितुं प्रयतते । वाहनस्य महत्त्वाकांक्षा प्रकाशते: ५५५ किलोमीटर् पर्यन्तं प्रभावशाली परिधिः, द्वयोः शक्तिशालिनः चालनमोटरयोः मध्ये विकल्पेन सह युग्मितः, तथा च कार्यक्षमतायाः कार्यक्षमतायाः च कृते निर्मितस्य चिकने, वायुगतिकीशरीरस्य च मध्ये। s7 केवलं न उत्तिष्ठति; ध्यानं आग्रहयति। एकं वचनं यत् द्विचक्रिकायाः भावनां प्रतिध्वनयति – साहसी, कुशलः, नगरीयगतिशीलतायाः परिदृश्ये क्रान्तिं कर्तुं सज्जः च।