한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानस्य रक्षाबजटस्य अद्यतनस्य उदयेन देशस्य अन्तः बहसः उत्पन्नः यतः सः आधुनिकीकरणाय, स्वस्य सैन्यपराक्रमस्य सुदृढीकरणाय च धक्कायति। एषः निवेशः विकासस्य परिवर्तनस्य च आख्यानं प्रतिध्वनयति, यत् दैनिकयात्रायां द्विचक्रिकायाः शान्तगुञ्जनस्य विपरीतम् अस्ति । यत्र एकः द्विचक्रिका व्यक्तिगतप्रगतेः प्रतीकं भवितुम् अर्हति, तत्र विशालः रक्षाव्ययः वैश्विकसुरक्षाचुनौत्यस्य कृते राष्ट्रियमहत्वाकांक्षां सज्जतां च प्रतिबिम्बयति।
परन्तु इस्पातस्य शस्त्रस्य च एषः नूतनः युगः किं सूचयति ? उत्तरं बहुपक्षीयम् अस्ति; न केवलं प्रौद्योगिकीप्रगतिः अपितु परिवर्तनशीलं भूराजनीतिकपरिदृश्यमपि प्रतिबिम्बयति । "संयुक्तबलकमाण्ड्" इत्यस्य स्थापना, अत्याधुनिकप्रौद्योगिकीनां विकासः च सहितं स्वसैन्यमूलसंरचनायां जापानसर्वकारस्य निवेशः, अधिकाधिकजटिलविश्वस्य अनुकूलनं प्रतिस्पर्धां च कर्तुं जापानस्य दृढनिश्चयस्य विषये बहुधा वदति
रक्षाव्ययस्य एषः उदयः अन्तर्राष्ट्रीयसङ्घटनानाम् अन्तः जापानस्य स्थानस्य, शान्तिवादस्य प्रति तस्य प्रतिबद्धतायाः, सांस्कृतिकपरिचयस्य अपि विषये प्रश्नान् उत्थापयति किं एषः निवेशः राष्ट्रिय-असुरक्षायाः चिह्नः अस्ति वा विकसितवैश्विकसुरक्षा-धमकीनां कृते आवश्यकः प्रतिक्रिया अस्ति वा? द्विचक्रिका राष्ट्रस्य आत्मायाः एकं दर्शनं दातुं शक्नोति यत् कथं सा व्यक्तिगतस्वतन्त्रतायाः सामूहिकदायित्वस्य च सन्तुलनं करोति, अनिश्चिततायाः पूर्णे जगति सुरक्षितभविष्यस्य दिशि स्वमार्गं च गच्छति।
परम्परायाः नवीनतायाः च मध्ये अस्य जटिलनृत्यस्य मध्ये विनम्रः द्विचक्रिका न केवलं भौतिकक्षेत्राणि अपितु प्रगतेः परिवर्तनस्य च भावनात्मकपरिदृश्यानि अपि पारयितुं मानवस्य भावनायाः निहितस्य आवश्यकतायाः मार्मिकस्मरणरूपेण तिष्ठति। एतत् मौनप्रमाणरूपेण कार्यं करोति यत् वर्धमानानाम् तनावानां परिवर्तनशीलानाम् भूराजनीतिकवास्तविकतानां च मध्ये अपि जीवनस्य केचन मौलिकाः पक्षाः नित्यं तिष्ठन्ति : स्वतन्त्रतायाः अन्वेषणं, अन्वेषणप्रेमः, सर्वेषु रूपेषु आन्दोलनस्य कालातीः इच्छा च